________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
114011
www.kobatirth.org
॥ ६ ॥ किंनरा निजनारीनि-यत्रैत्य जिनवेश्मनि ॥ संगीतं रचयंतो शकू । रमयंति खगानपि ॥ ७ ॥ तमालहिंतालपलाशताल - दलालिरालोलकलालिमालां ॥ दत्यतो मत्कुसुमानि चित्रा - यस विरुपितेव यत्र ॥ ॥ यत्र पत्र सिचयैरनुविधा । राजते विपिनराजिfaar || स्करस्य किरणैरपि लज्जा - सज्जितेव दमनेन मधौ या ॥ ॥गुणगुणोऽपि किल संगतो भवेत् । इति गीरकारि बहु येन निष्कला ॥ स तथान्यपुष्ट इहारौति । तोषदो । वरपंचमोच्चरव श्राम्रपादपे ॥ १० ॥ ता गिरो रचितरंगतरंगा । रागिला मिह गृांति विदं - गाः ॥ याः सुबंधुरसुधारसधारा । माधुरीमधरयत्यपि ताराः ॥ ११ ॥ विदधे मम नाम नाम-विषमं तेन रूपेति यत्र च ॥ पवनो विपिनान्यधूनयन् । न च लक्ष्यो जनता किनविजीः ॥ १२ ॥ आलवाल निलयेव यः प्रियं । प्रापितं वलयतामनाविलं ॥ मार्गशृंगिपरिनंगिजासुरं । सारिणीषु सलिलं सरत्यदः || १३ || मधुपानलीनमधुपालिरुचा । तरुणार्कजवादरु कलिका || धृतधूमनूम शिखिसाम्यमसौ । जजते किल केत किनां विततिः ॥ १४ ॥ सहकार सारतरुमंजुमंजरी । सहकारिभावसुभगं रवं किरन् ॥ कलकोकिलः किल करोति
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
11 40 11