________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11 42 11
www.kobatirth.org
॥ अथ द्वितीयः सर्गः प्रारभ्यते ॥
सुरासुर शिरोरत्न- रोचिःकंचुकितक्रमः ॥ श्रादिनाथ जगन्नाथः । पातु वः कर्ममाथ - कृत् ॥ १ ॥ सुरेंशे भगवद्दाली - मित्थमाकर्ण्य दर्पनृत् ॥ व्यजिज्ञपत्प्रणम्याथ | स्वामिनं रचितांजलिः || २ || महिमा तीर्थराजस्य । प्रोक्तो मत्प्रीतिकुहिनो ॥ सूर्योद्यानस्थितसरः - कथां शुश्रुषुरम्यपि || ३ || जगवानपि विज्ञाय । जव्यान् सभ्यान् विमौजसः ॥ जगादाग्रहसंग्राही - तीर्थमाहात्म्यवृधिकृत् || ४ || जवगर्त्तार्त्तिहृत्सूर्यावर्त्ताख्यं कुंममुत्तमं ॥ सेवनापि कुष्टानि । हरत्यष्टादशाप्यदः ॥ ५ ॥ जगवत्पाडुकास्पृष्ट-तदंनसोऽनिषेचनात् ॥ प्रत्यशेषा दोषा हि । मिथ्यात्वमिव तत्वतः ॥ ६ ॥ तद्यथा श्री सुराष्ट्रायां । विशालं शाशालितं ॥ लक्ष्मीविलासावसथा - स्तोकलोकविभूषितं ॥ ७ ॥ वापीकूपतमागादि - महो परिस्कृतं ॥ अस्ति सत्रप्रपाकी । नाकिनाथपुरोपमं ॥ ८ ॥ श्रीमभिरिदुर्गपुरं । गिरिनार गिरेरधः || जिनैश्नवनश्रेणि- शिव निःश्रेणिमंमितं ॥ ए ॥ त्रिनिर्विशेषकं ॥ न निर्ध
For Private And Personal Use Only
Acharya Shi Kailassagarsuri Gyanmandir
माहाण्
11 4211