________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शजय चिवा जिनवल्लनं ॥ ६ ॥ नीमसेनोऽन्यदेशेषु । देशानिष्कासितो व्रजन ॥ चौर्य चकार
Kसर्वत्र । व्यसनं खलु ऽस्त्यजं ॥ ७० ॥ जघान पश्रि पाय-कृतेऽसौ पत्रिका।ए४॥
न घनं ॥ वेश्यादिव्यसनी नित्यं । कलूषं स्वमनो व्यधात् ॥ १॥ अन्यायान् सुबहन कु.
व-नित्यं प्रतिदिन हि सः॥ ताड्यते पीड्यते लोकै-न पुनईन्यते क्वचित् ॥शा ततो विमुक्तो र विचर-त्रनुग्राभं स नूपन्नूः ॥ क्रमान्मगधदेशेषु । प्रापत्पृथ्वीपुरं पुरं ।। ७३ ॥ मालाकारगृहे
तत्र । तस्थौ कर्मकरश्च सः॥ विक्रीणात्यपि चौ पत्रपुष्पफलादिकं ॥ ४ ॥ निर्वासितः स तेनापि । हट्टेऽस्थाच्छ्रेष्टिनः क्वचित् ॥ कर्मकन्नामुचत्किंतु । व्यसनं स्वस्य वृद्धिमत् ।। ॥ ५ ॥ तत्रापि निखिलं वस्तु । हट्टानिष्कास्य सर्वदा ॥ विक्रीणाति स चौर्येण | स्वन्नावो पुस्त्यजो हि यत् ॥ ६॥ परिज्ञातचौर्यवृत्ति-श्रेष्टिनिर्वासितस्ततः॥ अनुदीश्वरदत्तस्य। कर्मध्यवहारिणः ॥ ७॥ सोऽन्यदेश्वरदत्तेन । समं विरालोलुपः ॥ चचाल जलमार्गेण। नावमारुह्य सत्वरं ॥ज्जा सा नौः समुझे गवंती । मासेनैकेन चैकदा ॥ अस्खलत्सहसा रा. त्रौ । प्रवलांकुरकोटिषु ॥ उए । कृतोपायैरपि धनं । नाविकैनौस्ततो मनाक् ॥ नापक्रामद
॥५
॥
For Private And Personal use only