________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥४॥
www.kobatirth.org
त्वातिसामगः ॥ दत्वा किंचित्प्रसादं च । पुनः मैत्रीन्निजालयान् ॥ ५९ ॥ कुमारं तं समाहू| राजा शिक्षामदादिति ॥ लोकाराधनवान् वत्स । यशोऽर्जय सुर्वनं ॥ ६० ॥ न परस्त्रीपरव्या-पहारः क्रियते नृपैः ॥ पित्रोर्गुरौ जिने प्रक्तिः । सचिवोक्तिश्व चिंत्यते ॥ ६१ ॥ स्वीकार्यः सर्वथा न्यायो | त्याज्योऽन्यायोऽतिदूरतः ॥ वाकूप्रतिष्टा धृतिर्धर्म्या । सप्तव्यसनमुइणा ॥ ६२ ॥ श्रयमेव परो धर्मः । प्रायः पृथ्वी नृतामपि ।। समाश्रितः श्रियं कीर्ति । यशः स्वर्गे प्रयछति ॥ ६३ ॥ राज्ञानुवेल मित्येष | शिक्षितोऽपि न सोऽत्यजत् ॥ दुर्वृत्तं वा वि
सर्पो - मृतपानं जन्नपि ॥ ६४ ॥ अशक्याविनयत्राणं । तं परिज्ञाय भूपतिः ॥ चिक्षेप निगमे सूनुं । प्रसूनतनुमाईवं ॥ ६५ ॥ निगमस्थः कियत्काले । विलोक्यावसरं कुधीः ॥ जघान पितरौ मंत्रा - न्मित्राणां समशीलिनां ॥ ६६ ॥ जीमसेनोऽथ राज्यस्थः । कुमित्रप रिवारितः ॥ मद्यादिव्यसनी लोकान् । पीडयामास नित्यशः ॥ ६१ ॥
इतश्च सचिवैः सर्वैः । सामंतैः सपरिग्रहैः ॥ आलोच्य धृत्वा पापी स । देशान्निष्कासि तः क्षणात् ॥ ६८ ॥ राज्ये तस्यानुजं सर्व-शास्त्रन्यायविशारदं । सुमुहूर्तेऽभ्यषिंचंस्ते । स
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण्
वणी