SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir मादान ॥४॥ पिकीग-मन्नमंबु च कालतः ॥ ॥ चतुःशरणमुच्चार्या-टादशांहःपदं त्यजन् । मिथ्यादुःकृतमाधाय । जंतुजातिषु च त्रिधा ॥ १॥ स्मरन् पंचपरमेष्टि-नमस्कारं सुनावनः ॥ यावन्मुमूर्षः पातेन । व्यवहार्यस्ति सोबुधौ ।। २ ।। युग्मं ।। तावत्कुतोऽपि पालाश-कुसुमा नमुखः शुकः ।। तमालनीलः सहसा-येत्य मानुषवागू जगौ ॥ ३ ॥ अपंमितममुं मृत्य। व्यवहारिस्त्यज त्यज ॥ जीवितोपायमेतेषां । शृणु मध्चनादरी ॥ ४ ॥ मा मां शुकं तु जानंतु । शकुंत कोमल त्विषं ।। अहमत्र नगस्यास्या-धिष्टाता देवताग्रणीः ॥ ५ ॥ गदितुं जीवितोपायं । निषेई मरणाच वः॥ समायातोऽस्मि तत्तस्मा-उपायं शणुताखिलं ॥ ६॥ युष्मास्वेको निजं मृत्यु-मंगीकृत्य प्रयात्विह ॥ तीब्धि पर्वते प्रोच्चैः। साहसी कृपयान्वितः ॥ ७॥ तत्र गत्वा च नारंमा-नुमाप्य खलु पक्षियः॥ तहातेन च सर्वेषां । जीवितं प्रददातु सः ॥ ॥ एवमीश्वरदनोऽथ । श्रुत्वा तहाक्यमादरात् ।। पप्रच सकलान् लोकान् । तत्र यानार्थ१ अष्टादशपापस्थानानि. ॥एव॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy