SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir माद १५३६|| शजय दिव ॥१४॥ आपल्लवस्तरुष्वेव । दरीष्वेव तमोन्नरः ॥ सरस्यामेव जमता । पुर्वर्ण यत्र धातु- ५ ॥१५॥ अहिष्वेव दिजिह्वत्वं । जडेषु कुमुदाकरः॥ काठिन्यं च दृषत्स्वेव । यत्रोग्रत्वं तपस्यलं ॥१६॥चापल्यं च लतास्वेव । पक्षिष्वेव सपक्षता ॥ प्रदोषो रजनीवक्वे । यत्रैनस्यैव नीः सदा ॥१७ ॥ मुक्ताहाराः शुन्नाचारा । हतमारा मनोहराः॥ नमति नेमिनं नित्यं । मुनयो यत्र चामराः ॥१०॥ अमानध्यानसम्लान-मानोद्यदृशानशालिनः॥ध्यापंति यत्र मुनयो । महदहन्महः क्वचित् ॥ १५ ॥ पवित्रपवनाहारा । व्रतो विषमाध्वनि ।। किंचिदृष्टपदोपास्या । यत्रान्यत्र च योगिनः॥ ३०॥अप्सरोगणगंधर्व-सिविद्याधरोरगैः॥ सेव्यतेऽत्र जिनो नेमिः । सर्वदा विशदाशयः ॥ १॥ मार्जारमूषको सिंह-वारणावहिबर्दिपणौ ॥ प्रशांतवैरा वर्तते । पवित्रे यत्र पर्वते ॥ २२ ॥ मणीनां नानिरेवात्र । विनापि शशि नास्करौ ॥ अतमःस्तोमसंचाराः । प्रदेशा निखिला अपि॥ २३॥ प्रत्यासन्नोदयमिषा-द्यत्र सर्वेऽपि ते ग्रहाः॥ पारामिव नेमीशं । कुर्वते प्रत्यहं भ्रमि ॥ २५ ॥ तवो यत्र वर्तते । परित्यक्तनिजक्रमाः ॥ एकैकस्पईया नेमिं । नंतुं नित्यमिवाकुलाः॥२५॥ शशिकांतकरस्प For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy