________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||५३५ ॥
www.kobatirth.org
जयप्रथा ॥ मुख्यगस्य याख्यायि । तेन जातोस्मि पावनः ॥ ३ ॥ पुनरष्टोत्तरशतं । शृगाणामस्य नृतः ॥ यदवादी स्तदंतस्तु । प्रोक्तमान्येकविंशतिः ॥ ४ ॥ स्वामिंस्तेष्वपि यस्यास्ति । शृंगस्य महिमाधिकः ॥ तमहं श्रोतुमिच्छामि । पावनायाखिलां गिनां ॥ ५ ॥ येन श्रुतेनापि भवेत् । सर्वपापपरिचयः ॥ प्रसध महिमानं तं । समादिश जगद्दिनो ॥ ६ ॥ अवधार्येति शक्रस्य । वचनं त्रिजकुरुः | कृपया सर्वजंतूनां । प्रारेने वक्तुमप्यदः ॥ ७ ॥ श्रुणु शक्र महान् योऽसौ । गिरीडशे रैवतानिवः ॥ सिद्धाः पंचमं शृंगे। पंचमज्ञानदायकं ॥ ८ ॥ समग्र हि तिनृत्सेव्यः । समग्र क्षितिनृत्पतिः ॥ श्राश्रिततिहर्त्तासौ । जयी रैवतपर्वतः ॥ ५ ॥ श्वानेकः स्तोम - तिरस्कार विज्ञाकरः । प्रदोषाकरकुद्दिश्वे । कमलोल्लासनासुरः ॥ १० ॥ यत्र दानानि दत्तानि । जक्तयोचितदद्यादिनिः ॥ ददते सर्वसौख्यानि । जवव्यहितानि च ॥ ॥ ११ ॥ वज्रमण संभूत- पापपिंको गलत्यपि ॥ दिप्तपुण्यांशुना यत्र । नवनीतमिव कलात् ॥ १२ ॥ असकृत्कृतसत्कृत्यैः । कृतिभिः क्रियते पथि ॥ नेत्रयोरेष गिरिराट् । रैवतः सर्वदैवतः ॥ १३ ॥ चमरीनिश्चामरी नि - वज्यते व्यजनैस्तु यः ॥ सर्वदा सर्वदः सर्व-पर्वतप्रानवा
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
||३२||