________________
Acerva
Sh
a
nmand
Shun Mahavir Jain Aradhana Kendra
शत्रुजय
माहा
॥५३७॥
र्शा-शिकांतगलजलैः॥ यत्र सद्यो महानद्यो । वरोल्लासिहृदा बभुः॥६॥ नानुन्नानुन्नरो- नासि-नानूपलसमुन्नवैः ॥ जज्वाल ज्वलनैर्यत्र । जंतुः कर्मेधनं घनं ॥ २७ ॥ कीचकैः किकिन्नरीगीते-रिनिरकात्कृतैः ।। तूर्यत्रिकं स्वयंनूतं । सेवते स ततं तु यं ॥ ॥ परितश्चतुरश्चारूं-श्चतुर्दिक्षु महाचलान् ॥ चतुर्गतिनवं मुखं । रक्षितुं चतुरो दधौ ॥ श्ए ॥ नल्लासिस्वचसलिल-सूनपापमहापदः ॥ यत्र नांति महानद्य-श्चतस्रस्तु चतुर्दिशं ॥ ३० ॥ गजें| पदमुख्यानि । यत्र कुमानि रेजिरे ॥ अमरैरमरत्वाया-ऽमृतैरिव नृतान्यलं ॥ ३१ ॥ व्यधुरेत्य स्वयं यत्र । निवासं कल्पपादपाः॥ अन्यस्तुं मोक्षदानं तु । हंतुं दुःखं च देहिनां ॥ ३२॥ सुवर्ण सिक्किारिण्यः । सर्वेप्सितफलप्रदाः ॥ यत्र सति न चेदयंते । निःपुण्य रसकूपिकाः॥ ॥ ३३ ॥ विणंति हणतो यत्र । पवित्रपयसां नमः ॥ सरांसि च महैनांसि । शमौकांसि शरीरिणां ॥ ३४ ॥ कमलोदयदनेन । कमोदयदायिनः ॥ कमलोदयतो हृद्या । हृदा यत्र मु दास्पदं ॥३५॥ राजहंसपदोपास्या। राजहंसपदप्रदाः॥राजहंसपदप्राप्ति-प्रकाशिकुमुदांबुजाः ॥ ३६॥ युग्मं ॥ स्मृतोऽयं कुरुते शर्म । दृष्टः कष्टनरं हरेत् ॥ स्पष्ट स्त्विष्टं च सिका।
॥५३॥
For Private And Personal use only