________________
Shri Mahavir
in Aradhana Kendra
Acharya Sh Kalassagensen Gyantande
माहाण
शत्रंजय राशे नवोत्साही । नव नामंझलोद्यमी ॥ १ ॥ मामकीनो न कोऽप्यत्र । सऊं यः कुरु-
तेऽनुजं ॥ एवं शून्यं मन्यमानो । रामोऽमूर्वहिलापवान् ॥ २॥ ॥ बिन्नीषणो ज॥५श्न ॥ गादाय । लज धैर्य विनो यतः॥ शक्त्यादतः पुमान रात्रिं । जीवत्यत्रोद्यमं कुरु ॥ ३ ॥
आमेति राघवेणोक्ते । सुग्रीवाद्यास्तु विद्यया ॥ सप्तवमांश्चतुर्झरान् । राघवोपरितो व्यधुः ॥ ॥ ४ ॥ सुग्रीवांगदचंशंशु-नामंगलमुखाः खगाः ॥ तस्थुः संवेष्टय ते वप्रं । स्वामिःखेन दुःखिताः ।। ५ ॥ मित्रं नामंगलस्याय । नानुर्विद्याधराग्रणीः॥ हितकांक्षी समागत्य । रामं व्याचष्ट नक्तितः॥ ६ ॥ अयोध्यातो हादशनि-योजनैरस्ति पत्तनं । पालितं शेणानपेन । कलं कौतुकमंगलं ॥ ७ ॥ कैकेयीसोदरस्यात्र । विशब्या नामतः सुता ॥ अस्ति त
स्याः करस्पर्शा-वल्यं याति शरीरतः ॥ ॥ दिननाथोदयादर्वाक् । सा चेदानीयते विशानो ॥ तदयं लक्ष्मणः सऊो । सशल्यान कुरुते रिपून ॥ नए ॥
तत् श्रुत्वा प्रीतिनृशमों-गदं नामंडलं तथा ॥ पावनिं च समादित-नरतंप्रति सत्वरं ॥ ए ॥ गत्वायोध्यां विमानेन । प्रबोध्य नरतं च ते ॥ सर्व वृत्तांतमाचख्युः । सीताहरणपूर्व
॥५श्ना
For Private And Personal use only