________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५२॥
www.kobatirth.org
कं ॥ ५१ ॥ स्वामिकार्योद्यतस्ताभ्यां । विमानमधिरुह्य सः ॥ तत्रागमद् शेाधनं । विश चाप्ययाचत ॥ ९२ ॥ युक्तां कन्यासहस्रेण । तां ददौ शेणराड || अयोध्यामुक्ततरतो । रामं जाममलो ययौ || ३ || विशल्याकांतिसंतान- नानृदय विशंकिनः ॥ निजाः स्थिरीकृताः कार्य - वादिना तु हनूमता ॥ ए४ ॥ विशल्यापाणिसंस्पर्शा - उत्पतंती विहायसा ॥ नृत्प्लुत्य पाणिनादाय | शक्तिर्दनुमता कलात् ॥ ए५ || साप्यूचे देवतारूपा । दोषो नृत्यत्वतो न मे ॥ विशल्याप्राग्जवतपः - प्रभावाद्यामि च तत् ॥ ए६ ॥ प्रज्ञप्तिन गिनीशक्तिः । सा मुक्ता हनूमता || नृत्पत्य प्रययौ व्योम्नि | वियतीव निजागसा ॥ ए७ ॥ प्रज्ञतिस्नान पयसा । सिक्तो रामानुजः पुनः ॥ रूढवापदः सुप्तो स्थितवत्सहसोत्थितः ॥ ए८ ॥ आलिंग्य रामजस्तं । तद्वृत्तांतं निवेद्य च । कन्यासहस्रसहितां ॥ विशल्यामुदवाहयत् ॥ || || तस्याः स्नानांबुनान्येऽपि । रूढवणपदा जटाः ॥ विद्याधरैः समं चक्रु-रुत्सवं परमं मुदा || ५०० || रावसोऽथ चरात् श्रुत्वा । जीवितं लक्ष्मणं तदा || विद्याया बहुरूपा - या । हृदि निर्णीतवान् बधं ॥ १ ॥ कृत्वा चाष्टविधां पूजां । श्रीशांतेः षोमशाईतः ॥ तां सा
६७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥५२॥