________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५२॥
www.kobatirth.org
जं || पांसि चान्यानि । रामवी रैर्वबंधिरे ॥ ७० ॥ तद् दृष्ट्वा रावणः क्रुझे । विजीषrasोद्यतः ॥ शूलं चिप सौमित्रि- श्चिच्छेद त्वंतरा शरैः ॥ ७१ ॥ धरणें प्रदत्तां तां । शक्ति|मादाय रावणः ॥ धगगितिकुर्वाणां । व्योमन्यभ्रमया ॥ ७२ ॥ सौमित्रिरथ विज्ञाय । जावं रामस्य सत्वरः || अस्थाहिनीपणस्याग्रे । रावणं चाक्षिपनृशं || १३ || रावणस्तं गरुस्थं । दृष्ट्वा कोपारुणः । मुमोच शक्तिं कल्पांता - शनिकल्पामनल्पनां ॥ ७४ ॥ श स्त्रौघानप्यवज्ञाय | लक्ष्मणोरसि सापतत् ॥ मूर्बया लक्ष्मणोऽप्युर्व्या । शोकस्त बिरे तथा ॥ ७५ ॥ रघूदोऽथ संक्रुद्धः | पंचाननरथस्थितः ॥ रावणं यो ुमारेजे । पंचानन व पिं ॥ ७६ ॥ बनंज रावणरथान् । काकुत्स्थः पंच सत्वरं । तद्दीर्यमसहिष्णुञ्च । रावणः स्वपुरं ययौ ॥ ७७ ॥ रामो लक्ष्मणमभ्येत्य । गनस्तावस्तमीयुषि ॥ तं च दृष्ट्वा तथावस्थं । मूतेऽवददित्य ॥ ७८ ॥ हत्वा वैरिसंघात मदत्वा जानकीं मम ॥ श्रसंपाद्य स्वयं दत्तं राज्यं विष | उ । राममेकाकिनं शत्रु वेष्टितं कुल्यवर्जितं ॥ मा मुंचाथ न ते दोषो । मम जीवाम्यतोऽपि यत् ॥ ८० ॥ सुग्रीव साधि नः कृत्यं । हनुमन्नग्रतो जव ॥ चं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥५२७ ॥