________________
San Anaked
Acharya Sh Kalassagansen Gyanmandi
शत्रंजय
मादा
न रहोवलमनू-थयौ चास्तं दिवाकरः ॥ ५॥ ॥ इतः प्रातः पुना रदो-वीरैग्ने निजे ब- ले ॥ सुग्रीवाद्या महावीरा । बनंजू रजनीचरान् ॥ ६ ॥ रहोलंगादश क्रुहो । दधावे रावणः स्वयं ॥ इजित्कुलकर्णाद्या । अपि सर्वे महौजसः॥ ६ ॥ तणायोद्यतं रामं । प्रतिबिद्ध्य बिन्नीषणः ॥ रुरोध रावणं प्रीत्या । बोधयामास चेत्यपि ॥ ६ ॥ अद्यापि बंधो मन्यस्व । मध्चो मुंच जानकी ।। कृतांत श्व रामोऽय-मागतस्त्वत्कुलांतकृत् ॥ ६३ ॥ ऊचेऽय दशकंठोऽपि । वनेचरमनुश्रितः ॥ वध्यमानमद्य किं रे । मां च नापयसे ततः॥६॥ इत्यास्फाल्य धनुः काम-मुन्नौ तौ वीरकुंजरौ ॥ वर्षतौ शस्त्रसंघात-मारेनाते महारणं ।। ॥ ६५ ॥ रामौऽरौत्सीत् कुंजकर्ण । लक्ष्मणो रावणं पुनः ॥ नोलस्तु सिंहजघनं । धर्मदस्तु घटोदरं ॥ ६ ॥ स्वयंभुं धर्मतिः शंभुं । नलवीरोंगदो मयं ॥ स्कंदः पुनश्चशखं । विनं चंदरात्मजः ॥ ६७ ॥ तुम्ने । इत्येवं कपिन्निः सार्धे । राक्षसीये रणे सति ॥ इंजि- नामसं शस्त्र । लक्ष्मणायामुचकुधा ॥६॥ तदस्त्रं तपनास्त्रेण । सौमित्रिविरवासयत् ॥ बध्वा चाहिपाशेना-नैषीत्स्वशिविरं जुतं ॥६॥ नागैर्बध्वा कुलकर्णं । रामोऽपि कटक नि
॥५६॥
For Private And Personal use only