________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥५२॥
शोच्चैः। कपिसैन्यमुपश्वन ॥ ७ ॥ दर्पायमाणं सुग्रीवो । युयाह्वास्त तं क्रुधा ॥ नाम- माहा मलस्तत्कनिष्टं । मेघवाहनमुच्चकैः ॥ ४० ॥ चत्वारोऽपि महावीरा । आस्फलंतः परस्परं । वसुधार्णवदिक्कुंन्नि-गिरिकोन्नाय तेऽनवन् ॥ ४ ॥ बबंधतुर्नागपाशै-रिंधजिन्मेघवाहनौ ॥ क्रु कपीशं सुग्रीवं । नामंगलमुदायुधौ ॥ ५० ॥ इतश्च लब्धसंज्ञः सन् । कुलकर्णोऽनिलांमजं ॥ निहत्य गदया कला-कोटरेक्तिपदंशतः॥ ५॥ अयो विन्नीषणो राम-मानम्य स्पंदनस्थितः ।। अधावत मोचयितुं । नामंगलकपीश्वरौ ॥ ५३ ॥ अनेन पितृतुल्येन । साई योहुं न युज्यते ॥ विमृश्येतीइजिन्मेघ-वाहनौ नेशतूरणात् ।। ५४ ॥
इतः पूर्वप्रतिपन्न-वरस्ताामरः कणात् ॥ रामस्मृतिमलिझाया-वधिना तत्र चाययौ ॥ ५५ ॥ रामाय सिंहनिनदां विद्यां च स्पंदनं हलं ॥ मूशलं लक्ष्मणायाय । ददौ विद्यां स गारुमीं ॥ ५६ ।। गदां च विद्युघदनां । समरे रिपुनाशिनी ॥ दत्वा पराणि चास्त्राणि । ॥५५॥
स सुपर्वा तिरोधे ॥ ५७ ॥ खुम्न ॥ सौमित्रेाहनीनूत-गमस्य विलोकनात् ॥ सुग्रीवना- मंगलयोः। प्रणेशुः पाशपन्नगाः॥ ५॥ अथो जयजयारावो । जझे रामबलेऽखिले ॥ म्ला
For Private And Personal use only