________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय)
॥ ५२४ ॥
www.kobatirth.org
इति लोक गिरोऽसोढा । तं जघान मरुत्सुतः || ३६ || वजे दरवधक्रु हो । रावणिर्जंबु माब्यथ ॥ ह्वास्त मारुतिं तर्जन् । ववले सोऽपि सन्मुखः || ३७ || हनुमानय तं कृत्वा । विरथ्यरथसारथिं || मुङ्गरेण न्यहन्मूर्ध्नि | लकुटेनेव मूढकं ॥ ३८ ॥ जंबुमालिन्यो मूर्ग-विधुरे
महोदरः ॥ रोवीराः परेऽप्युच्चे - हनुमंतं दधाविरे ॥ ३७ ॥ चिदेष कांश्विदने । दोष्णोः कांश्चित्परान् हृदि ॥ कुक्षौ कांश्चित् शरैः कांश्वि-घान पवनात्मजः ॥ ४० ॥ कुंभकर्णोऽश्र सेनाया - मर्दनमसही डुतं ॥ शूलपाणिः करालास्यो । दधावे डुमन्नंगकृत् ॥ ४१ ॥ सर्वतोऽपिकपीन् तं । तं दृष्ट्वा समधावत ॥ कुमुदांगदमाहें - युतः सुग्रोवनूपतिः ॥ ४२ ॥ नामंगलमुखाश्चान्ये । वर्षंतोऽस्त्राणि नूरिशः । कुंनकर्णो तस्वाप - शस्त्रान्निज्ञमयुः क्षणात् ॥ ॥ ४३ ॥ विद्यया प्रबोधिन्या । गतनि निजं बलं ॥ कृत्वानांहीच्यं रम्यान् । सुग्रीवो गढ़या रिपोः || ४४ || कुंभकर्णोऽपि रोषेण । समुङ्गरकरः स्फुरन् ॥ सुग्रीवरश्रमहत्या - चूर्णयकीर्णनांमवत् ॥ ४५ ॥ सुग्रीवोत्प्तिशैलांत-कारिमुरघाततः । कुंभकर्णोऽपतत्पृथ्व्यां । शस्त्रनिपतिः ॥ ४६ ॥ मूर्विते भ्रातरि क्रुद्धं । निषिद्ध्य दशकंधरं । इंजित्प्रविवे
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ५२४॥