________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
||२३||
www.kobatirth.org
कैः ॥ नास्वानपि ययावस्तं । सैन्ये चापि निजालये || १५ |
| विज्ञातायां विज्ञाव
-
रामबलं प्रति || रक्षोयोधा अढौकंत । प्रेरिता रावणवा || २३ | प्रोत्तस्थुरथ काकुत्स्य -नटा वीररसोनटाः || नटीमिव नर्तयंतः । करस्थां खजवारीं ॥ २७ ॥ तिरयंतः शव्योम । ध्वानयंतो दिशः स्वनैः ॥ दारयंतो महीं पादैः । कंपयंतो गिरीनपि ||१|| नछेलयंतः पाथोधीन् । जयंतो महीरुहान् ॥ नृत्पततः पततश्च । जटा जघ्नुः परस्परं ||२|| सु॥ अथ रावणहुंकार - प्रेरिता रजनीचराः ॥ वनंजुर्वानरजटान् । तटवृक्षानिवोर्मयः ||३||
श्रोत्थितं च सुग्रीवं । निवार्य हनुमान स्वयं ॥ अन्यगाहत कोपेन । वीरो राक्षसवादिनीं ॥ ३१ ॥ ततो माली धनुस्तूण-माली गर्जन्म होर्जितं ॥ आदिप्याढौकत क्रोधा-योहुँ हनुमता स्वयं || ३२ || मिथोऽस्त्रैरस्त्रसंघातं । वेदयंतौ महानटौ ॥ प्रभूतां विश्वःप्रेक्ष्यौ | प्रलयार्काविवोद्यतौ ॥ ३३ ॥ श्रीशैलो मालिनं चक्रे । निरस्त्रं हस्तलाघवात् ॥ यावत्तावरशायागा-इको वज्रोवरः स्फुरन् || ३४ ॥ सबूत्कारैर्बंधिरय-नाशाः पवननंदनः || तिरयामास तं बालैः । प्रावृट्काल इवाचलं ॥ ३५ ॥ श्रहो वीराविमौ घोरौ । परस्परमवावया ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ५२३॥