________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
142011
www.kobatirth.org
ऽपि सानुजो गत्वा । किष्किंधाया कृपापरः । यादवायाह्वयन्माया-सुग्रीवं सपरिदं || २ || प्रयोः सादृश्यतो राम्रो-ननिको भिन्नताकृते ॥ वज्जावर्त्तस्य धनुवो। व्याघातमकरोत्ततः ॥ || २ || वेषप्रावर्त्तनी विद्या । तन्नादेन पलायिता ॥ एकवाणेन तं रामः । परासुं मायिनं व्यधात् ॥ १३ ॥ श्रमित्तस्य सर्वोऽपि । सुग्रीवस्य परिग्रहः || प्रस्थापयद्दाशरथि -स्तं च राज्ये पुराने || १४ || कालझोऽथ कृती काले । विराधः सपरिवः ॥ श्रगाधात्मबलो राम- प्रागान्नामंमलोऽपि च ||१५|| जांबुवंत हनुमंतं । नीलं निषधचंदनौ ॥ गवाहरबजादीन । सुग्रीवोऽमेलयत्ततः ॥ ७६ ॥ ततो रामाज्ञया सीता - त्वेषणाय कपीश्वरं ॥ महासारं दनुमंत । प्राहिणोनियान्वितं ॥ 99 ॥ ग्रनिती परनार्थी -मरमन रावणोऽपि हि || सीतां संबोधयामास | स्वपत्नीजिरहर्निशं ॥ ७८ ॥ विजीपणादिनिमंत्र । सुखं संबोधितोऽपि सः ॥ नामुचजानकीं जातु । नान्यथा भवितव्यता ॥ ७९ ॥
इतः खे प्रत्रजन् वायु- सूनुमपर्वते ॥ मातामहमदेवस्य । पुरं दृष्ट्वा व्यचिंतयत् ॥ ॥ ८० ॥ निर्वासिता मे जननी । निर्मतुर्यदनेन तत् । दर्शयामि किमप्यस्य । मस्य बलं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥१॥