________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥५?णा
PHOTOS
निजं ॥ ७ ॥ इति स्मृत्वा क्रुधा सिंद-नादं च हनुमान व्यधात् ॥ माहेश्च क्रुधा वेगा- निर्गत्याह्वास्त तं युधे ॥ २॥ चिरं युध्ध्वा मोहयित्वा । नत्वा मातामहं कपिः ॥ स्वातेऽयं स्वामिकार्य । कवयित्वा च निर्ययौ ॥ ३ ॥ लंकापरिसरे विद्यां । हत्वाशाली कपीश्वरः ॥ न्यहचजमुखं लंका-सुंदरीं च रणातिथिं ॥ ४ ॥ जित्वोपयेमे गांधर्व-विवादेन च पावनिः ॥ रमयित्वा तया रात्रिं । वित्तीपरागृहान् ययौ ॥ ५ ॥ ॥ बिन्नीषणोऽपि तक्षाक्याद् । बोधितुं रावणं ययौ ॥ नत्प्लुत्य हनुमान सीता-सनानं प्राप काननं ॥ ६ ॥ राक्षसीनिः परिवृतां । मलिनांशुकधारिणी ॥ परिम्लानां क्षवाक्षीणां । स्मरती रामनाम च ॥ ७ ॥ दृष्ट्वा तामिति दध्यौ स । सतीयं विश्वपावना ॥ युक्तमस्याः कृते रामः । खिद्यते रूपसंपदः ॥ ॥ ॥ ततस्तिरोहितो मुझं । रामदत्तां तदंकगां॥ स चक्रे सापि तं दृ. ट्वा । मुदोच्चासमियाय च || ए || त्रिजटा तन्मुदं मत्वा । गत्वाख्यदशमौलये ॥ स च मंदोदरी तत्र । प्राहिणोदौत्यपंमितां ॥ ए| सीतया धिक्कृतायां शक्। मंदोदयाँ मरुत्सुतः ॥ शिंशपाशेरथोनीर्य । प्रणनामेति वाग्जरः ॥ ५ ॥ नर्ता ते सानुजो मातः। कुशली
॥५॥
For Private And Personal use only