________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा०
॥५१
॥
गत् ॥ जित्वा सुदं विराधं तं । राज्ये निदधतुस्तकौ ॥ ६ ॥
इतश्च सिमविद्यः सन । स साहसगतिः खगः ॥ अधिकिष्किंधमायातः । सुग्रीवे क्रीमितुं गते ॥ ६१ ॥ प्रतारिण्या विद्यया स । सुग्रीवोपमवेषनृत् ॥ तारानिलाषी शुते । यावद्याति स्मरातुरः ॥ ६॥ तावत्सत्योऽपि सुग्रीवः । प्रविशन झारपालकैः स्खलितोऽग्रे गतो राजा । सुग्रीव इति वादिन्निः ॥ ६३ ।। वालिसूनुश्वंरश्मि-दृष्ट्वा सादृश्यमेतयोः ॥ अंतरे स्खलयामास । मायिनं मातृरककः ॥ ६५ ॥ श्तोऽमिलन्नुजययोः । पदयोरमितौजसां ॥ ईऽऽज्ञातवता-मदौहिण्यश्चतुर्दश ॥ ६५ || महायुद्धे दुतावीराः । सुग्रोवोऽपि विटेनर सः ॥ वीणास्त्रः पुरबाह्येऽस्था-दित्यंतश्चिंतयन्नपि ॥ १६ ॥ सुकृती वालिरतुल-बलो योऽक्षतपौरुषः । दीक्षामादाय परमं । पदमाप सुसंयमी ॥६५॥ धन्यस्तदंगजो योतः-पुरे तमरुधबली ॥ अजानानो योनें [कं रक्षतु च हंतु कं ॥ ६ ॥ मत्सहाय खरः सोऽपि । हतो रामेण दोष्मता ॥ तत्तमेवाश्रयाम्येष । विराधस्योपकारिणं ॥६५॥ एवं विमृश्य दूतेन । विराधं सोऽन्निपव्य च ॥ गत्वा ननाम श्रीरामं । शरण्यं सानुजं मुदा ॥ ७० ॥रामो
॥१७॥
For Private And Personal use only