________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥५१॥
यौ तधवांडया ॥ लक्ष्मणेन समं सोऽस्ति । रणकर्मपरायणः ॥ ॥ तज्ज्येष्टस्तस्य सा-16 माहाण रेण । रामनशे निजेन च ॥ असारं मन्यते विश्वं । स्वन्नार्यारूपतोऽपि च ॥२॥ गौरी दूरीकृता रंजा । हंसीवोनितभानसा ॥ तविषी तु मषीकल्पा। शची साचीलवन्मुखी ॥ ॥ ३० ॥ निंदत्प्राचीनपुण्या च [ घृताची मेनका न का ॥ मृगी विगीतमूर्तिस्ति-लोत्तमा न तिलोत्तमा ॥ ३१ ॥ सावित्री सत्रपा नाग-योपितोऽवोत्रमा रमाः॥ प्रीतिरप्रीतिजनका । रतिनिरतिनाजनं ॥ ३२ ॥ यथा कृता हताशेष-स्त्रैणरूपसवर्गया ॥ सा तवैवोचिता भ्रातः। सीता रामपरिग्रहा ॥ ३३ ॥ ॥ राज्यमेतत् स्त्रियो दिव्या । रूपश्रीरता बलं ॥ तावन्न बहु मन्येऽहं । यावन्न तव सा करे ॥ ३४ ॥ श्रुत्वेति सानुरागोऽसौ । पुष्पकेश तदैव हि ॥ विमानेन ययौ दम-कारण्यं रामपावितं ॥ ३५ ॥ तेजसा रामन्नस्य । गरुमस्यैवी जिह्मगः ॥ हतान्तिमानगरल-चिंतयामास सर्पवत् ॥ ३६ ॥ अतीत्य वेधसः सृष्टि-मियं वि- ॥१४॥ श्वत्रयान्नुता ॥ सीता विनेता फुटाना-मयं रामः करोमि किं ॥ ३७ ॥ दोलायमानचिनेन । स्मृता तेनावलोकिनी ॥ विद्याप्ता जानकीहारो-पायं पृष्टा जगाविति ॥ ३८ ॥ बाहुभ्यां ती
For Private And Personal use only