SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shun Mahavir Jain Aradhana Kendre Acharya Sh Kalassagarsur Gyanmandi शत्रंजय माहाण ॥१३॥ पुरः पुंसः। पदपंक्ति मनोहरां ॥ ययौ तदनुसोरणा-पश्यशमं स्मरोपमं ॥ १७ ॥ वैरं वि- स्मृत्य तप-मोहिता शोकवर्जिता ॥ वृषस्यंती ययाचैनं । रताय धिगहो स्त्रियः ॥ १७॥ सन्नार्योऽहमतो याहि । लक्ष्मणं रामनोदिता ॥ इति सा लक्ष्मणेनापि । व्रातृजायेति तत्यजे ॥ १५ ॥ ब्रष्टा झुलयतो दुष्टा । रुष्टा नंष्ट्वा स्वन्नतरि ।। कुट्टयंती शिरः सूनु-वधं तत्कतमाह सा ॥ २० ॥ चतुर्दशसहस्रेस्ते । युता विद्याधेरै टैः ॥ खरादयः खररुषः। प्रतिराममयुस्ततः ॥ १॥ रामः प्राहात्र वत्स त्वं । तिष्ट इन्मि रिपूनदं ॥ स्वस्थां तावदिमामत्र । पालयेथाः प्रजावतः ॥ ३२॥ कचे लक्ष्मण आर्य त्व-वासनादहितानमून् ॥ लीलयैव हनिष्यामि । तन्मामादिश संगरे ॥ २३ ॥ रामोऽप्युवाच तजन । वत्स चेहरिसंकटं ॥ ज्ञापेयेथाः सिंहनादा-सदा मामरिषूदनं ॥ २४ ॥ तज्ञमशासनं मूी । नमनादाय लक्ष्मणः ॥ धनुर्धानैर्भुजास्फोटै-स्वासयन्नहितान् ययौ ॥ २५ ॥ वैरीलसिंहे सौमित्रि-यन क्रु पुरा- शया ॥ गत्वा चंखणा प्राद । रावणं नर्तृपृष्टये ॥ २६ ॥ प्रातः कावपि देवानौ । नरौ दमककानने ॥ तिष्टतस्तव जामेयं । जघ्नतुः स्वतपःस्थितं ॥ २७ ॥ महाक्यानावुकस्ते तु । य ॥१३॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy