________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
ABER
॥५१॥
ग्राह च कलाः स । लब्धवानपि यौवनं ॥ ६ ॥ वरुणस्याहवे दृष्ट्वा । हनुमद्वतमनुतं ॥ हृ- टो दशाननश्चक्रे । तं प्रसादास्पदं नृशं ॥ ७॥ वरुणस्य सुतां सत्य-वती च खरनंदिनीं ॥ अनंगकुसुमां चान्या । नपयेमे स नूरिशः ॥ ७ ॥ विद्यानृतः सूर्यमुखान | जित्वा नव दशाननः ॥ कृत्वेंश्वत्कर्मकरान । सुखाशज्यमपालयत् ॥ ए॥
इतोऽरण्ये दमकाख्ये । रामस्य किल तस्थुषः॥ क्रीमया लक्ष्मणो ब्राम्यन् । वने खनयो मलोकयत् ॥ १० ॥ छात्रनावानमादाय । सविधे वंशजालिकां ॥ अविधेयविनेता सों-नो
जनालमिवादिनत् ॥ ११ ॥ दृष्ट्वा पुरो निपतितं । शिरः कस्यापि तत्कशात् ॥ सौमित्रिश्चितयामासा-ऽयुध्यमानो हतो हदा ॥१॥ गृहीत्वा तमथागत्य । लक्ष्मणो राममब्रवीत् ॥त. वृत्तांतं स च प्राह । न वत्स विहितं शुनं ॥ १३ ॥ एषोऽस्ति चहासाख्यः । पुमानस्यात्र साधकः ॥ इतस्त्वया ततोऽस्यास्ति । कुतोऽप्युत्तरसाधकः ॥ १५ ॥ इतः सूर्पणखा सूनुं । सिमविद्यं च जानती ॥ प्रात्तपूजोपचाराधा-पश्यचिन्नं हि तन्निरः ॥ १५ ॥ हा वत्स शंबूक दहा । नीतोऽसि यममंदिरं ॥ केनाकालषित्युच्चै-ररोदीज्ञवणस्वसा ॥ १६ ॥ दृष्ट्वा च सा
For Private And Personal use only