________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
114?? 11
www.kobatirth.org
गेन । बालमादाय भूमितः ॥ ग्रहतांगं जागिनेया । अर्पयामास हर्षदं ॥ एए ॥ प्रतिसूर्यो निजे इंगे । तां च हनुरुहानिधे ॥ श्रानीयामुचदानंदा-नांवितमपूरयत् ॥ ए६ ॥ जातमात्रोहरु | पुरे बालोऽयमागमत् । इति मातुलदत्ताख्यो । हनुमान वृद्धिमाप सः || || इतश्च पवनः संधि । विधाय वरुणेन सः || प्राप्य प्रसाद लंकेशा - दाजगाम निजं पुरं ||८|| श्रुत्वा तत्र प्रयोतं । विपः श्वसुरौकसि || गतस्तत्राप्यवश्यंस्तां । स बभ्राम वनाइनं ॥ ॥ एए ॥ तामपश्यन् स शून्यात्मा । शोकादात्ममृतिं ध्रुवं ॥ मित्रात्प्रहसितात्पित्रो- राशंसन्नतिपूर्वकं || ३०० || प्रल्हादोऽव्य तत् श्रुत्वा । वीतुिं पवनांजने ॥ समं विद्याधरैर्वेगा- छत्रामा निर्मलं ॥ १ ॥ ततश्च पवनोऽयोग- वह्निं जानन् सुस्सहं ॥ प्रविशन् ज्वलि - तेह्रौ । प्रह्रादेन विलोकितः ॥ २ ॥ वत्साविमृष्टं कर्मैत- मा कुरुञ्चरतीति तं ॥ तस्मिन्नेयुस्तत्प्रयुक्ताः । खगा अंजनया सह ॥ ३ ॥ ततः सर्वेऽपि सानंदा: । प्रतिसूर्योपरोधतः ॥ पुरं हनुरुदं प्रापु - महोत्सवपरायणाः || ४ || जग्मुः सर्वेऽव्यथ निजं । निजं पुरमनुत्सुकाः ॥ पवनांजने तत्रैव । समं पुत्रेण तस्प्रतुः || ५ || हनुमानथ तत्रस्थो । ववृधे जनहर्षदः ॥ ज
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥५११॥