________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रंजय रवासयत् ॥ ४ ॥ ग्रामादिष्वप्रवेशं सा । लन्नती नृपशासनात् ॥ प्रापारण्यं चारणा । - Mष्ट्वा हन्निनाम च ॥५॥ वसंततिलकासख्या । नक्त्वा वृत्तांतमादितः॥ पाच तं मुनि ता
-कर्मपाकमशेषतः ॥ ६ ॥ ततो जगौ मुनियो । लांतकात्प्रच्युतो दिवः ॥ अस्या नविप्पति सुतो । विद्यानृन्मुक्तिगामुकः ॥ ७ ॥
अन्यच्च कनकरय-नृपपत्न्यातुने पुरा ।। लक्ष्मीवती च कनको-दरी ते प्रथमाईती ॥ ॥ ॥ तस्या हृत्वाईदची तां । सापत्न्यात्कनकोदरी ॥ अवजझौ च साध्वीनां ( वाक्यादाराधयञ्च सा || नए ॥ प्रांते धर्मावबोधात्सा । देव्यनूत्कनकोदरी ॥ व्युत्वा चात्र सखीयं ते । जाताईवेषतोऽनाक् ।। ए ॥ भुक्तप्रायमिदं कर्मा-धुना धर्म त्वमाहंतं ॥ गृहागागण्यसौख्याय । निगृहाण च तानरीन ॥ए। श्तो गंधर्वनाथस्य । मणिचूलस्य शासनात कंदरायां वसंती सा । तनयं सुषुवेऽजुतं ॥ ए ॥ दीनां रुदंती वीक्ष्याथ । प्रतिसूर्याख्य- खेचरः ॥ तां विदन् नागिनेयीं चा-चलदादाय यानगः ॥ १३ ॥ विमाने वेगतो याति । जनन्युत्संगतोऽर्नकः ॥ नत्प्लुत्य निपतन शैलं । देहानारादचूर्णयत् ॥ ए॥ ॥ प्रतिसूर्योऽपि वे
॥५१॥
For Private And Personal use only