________________
Acharya Shri Kallassagar
Gyanmandir
San Mahavir Jain Aradhana Kendre
माहा
शत्रुजय ॥ण्णा
गान गा-दपश्यत्तत्र च प्रियां ॥ ३३ ॥ कांतां पादनतामप्य-वज्ञाप्य पवनंजयः॥ ससैन्यो व्योममार्गेण । गत्वोवास सरस्यसौ ॥ ४ ॥ रात्रौ तत्र वियोगाना । चक्रवाकी विलोक्य सः ॥ सस्मार स्वप्रियां ताह-गसंन्नावनदूषितां ॥ ५ ॥ तदैव सह मित्रेण । वेगात् प्रहसितेन सः ॥ गत्वा तक्षासमासाद्य । तामपश्यघिसंस्थुलां ॥ ७६ ॥ आश्वास्य मधुरैर्वाक्यै-चलनां पवनंजयः ॥ रेमे कणार्धवज्ञत्रिं । नयन कामसुरोपमः ॥ ७७ ॥ प्रातः पुनश्च पवने । व्रजत्यथ जगौ प्रिया ॥ नवामि यद्युदरिणी । तद् डेयं नवता विनो ॥ ७ ॥ दत्वानिज्ञानमुशंस । मा नैषीरिति चोच्चरन् ॥ ययौ मानसवेषांत-संस्थित शिबिरे निजे ॥ उए ॥ इतस्तस्या ग
नलदम ।काले गवति च स्फुटं ॥ दृष्ट्वा केतुमती श्वश्रूः । साधिकेपमदोऽवदत् ॥ ७ ॥ हन ले किमिदमाचारि । कुलध्यकलंकनृत् ॥ देशांतरगते पत्यौ । पापे यदरिण्यन्नूः ॥ १ ॥
ततो रुदत्यंजनापि । दर्शयंतीच मुश्किां ॥ तस्यै गुप्तां पतिप्राप्तिं । कथयामास सा सती॥ ॥ ७ ॥ क्रुक्षा साऽप्रत्ययवती । तलारक्षनरैरथ ॥ रथमारोप्य माहेश्-पुरोपांते व्यमोचयत् ॥ ३ ॥ तत्पितापि सदोषां तां। मन्यमानो निजाद् गृहात् ॥ वसंततिलकायुक्तां। तदैव नि
॥एका
For Private And Personal use only