________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassaganer Gyarmandir
शानंजय
माero
॥५॥
तो राक्षसनायकः॥ चिकेप शक्रं कारायां । पंजरे पक्षिणं यथा ॥६३ ॥ सलोकपालो न- वाथ । सहस्रारो दशाननं ॥ ययाच पुत्रनिकांसो-ऽप्याख्यत्तहिनयाहृतः ॥६॥ यद्यसो मत्पुरीं नित्यं । तृणकाष्टादिवर्जितां ॥ कृत्वानिषिचेच्च जलैः । पुष्परापूजयत्यपि ॥ ६५ ॥ एवंविधानि कर्माणि । कुरुते तचिमुच्यते ॥ अंगीकृत्य च तत्पुत्रं । सहस्रारो व्यमोचयत् ॥ ॥ ६६ ॥ ॥ रथनूपुरमेत्येशे । निर्विमो व्रतमाप्य च ॥ चिरं तप्त्वा तपो मुक्ति-मवाप कर्मणां दयात् ॥ ६७ ॥ ___अन्यदा रावणोऽन्यस्त्री-संगात् स्वं मरणं विदन ॥ स्वयं तामप्यनिती । गुरोवक्यिान्यषेधयत् ।। ६७ ॥ इतश्चादित्यनगरे । प्रह्लादतनयोऽनवत् ॥ केतुमतीकुद्धिजन्मा। विद्यानुत्पवनंजयः ॥ ६ ॥ श्तो माहेश्नगरा-धिपमाहेश्नंदिनीं ॥ हृत्सुंदरीकुदिजातां । स्वीचक्रंजनसुंदरीं । उ ॥ केनापि सोऽवलेपेन | न संन्नावयतिस्म तां ॥ सतीधुरंधरा सा तु । दुःखात्कालमवाहयत् ॥ १ ॥ ततो राक्षसराजस्य । दूतः प्रह्लादपार्थिवं ।। उपेत्याजूहवद्यादो-नाथ जेतुमुपेयुषः ॥ ३२ ॥ नत्वाश्रो विनयात्नत-मात्रय पवनंजयः॥ नंतुं मातरमन्या
॥
For Private And Personal use only