SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥५०॥ www.kobatirth.org ॥ ५१ ॥ दुर्लघन गरे ऽ- दिक्पालं नरकूवरं ॥ जेतुं ययुः कुंभकर्ण - मुखा रावणशासनात् ॥ ५२ ॥ श्राशाली विद्यया वह्नि-मयं वप्रमथ व्यधात् । स्वपुरे योजनशत-प्रमाणं नलकूबरः ॥ ५३ ॥ अशक्तास्तं दृष्टुमपि । कुंभकर्णादयश्च ते । एत्य विज्ञपयामासू - रावणाय कथंचन ॥ ५४ ॥ सानुरागा दशास्याय । नलकूबरपत्न्यथ ॥ स्वयमेत्योपरंजाख्या । विद्यामाशालिनीं ददौ ॥ ५५ ॥ संहृत्य विद्यया वह्नि - प्राकारं दशकंधरः । जग्राह दुर्लधपुरं । चापञ्चक्रं सुदर्शनं ॥ ५६ ॥ तत्रैव तत्पुराधीशं । स्थापयित्वाथ तत्प्रियां | परस्त्री मित्यभुक्तां चार्पयामास दशाननः || ५७ || ततोऽपि रावणः सैन्यै - वैताढ्ये रथनूपुरं || वेष्टयामास तत्स्वामी | कोपादिशेऽप्यढौकत ॥ ५८ ॥ किमेनिर्मारितैः सैन्यै-रावयोरेव वैरतः ॥ युक्तं युद्धमिति प्रो - च्य । रावणः शक्रमाह्वयत् ॥ ५७ ॥ तावुजौ कुंजरारूढौ । विद्यास्त्रचयवर्षिणौ ॥ श्रभूतां नकंप्राय | स्वर्गिणामपि जीतिदौ ॥ ६० ॥ बलको रावणः स्वेना- उत्पत्यैरावणं ययौ ॥ बध्वा चैं पुनः स्वेन - माजगाम जयोर्जितः ॥ ६१ ॥ ततो राक्षससैन्येऽनू - तुमुलो जयशालिनि ॥ म्लानिमाप च विद्यानृत् सैन्यं जयविपर्ययात् ॥ ६२ ॥ ततो निवृत्य लंकायां । ग For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir माहाण् ॥५७॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy