________________
Shun Mahavir Jain Aradhana Kendre
Acharya Sh Kain
Ganand
शत्रंजय
॥ए०६॥
प्रारेने हृदि तां स्मरन् ॥ १ ॥ इतश्च रावणो विद्या-धरैः खरमुखैर्वृतः ॥ सुग्रीवेणापि वै । माहाण ताढ्ये । जेतुं शक्रमाचलत् ॥ ४२ ॥ अथानर्च जिनं रेवा-तीरे तारिवारिजैः॥ दशाननो रत्रपीठे । स्थापयित्वातिन्नक्तिमान् ॥ ४३ ॥ ततो ध्यान निलीनस्य । दशास्यस्य कणादपि ॥ अकस्माधारिपूरेण । जिनपूजा व्युदस्यत ॥ ४ ॥ क्रुऽथ दशमौलौ शक् । कश्चिझ्द्यिाधरोऽवदत् ॥ स्वामिन्माहिष्मतीनाथः । सहस्रांशुर्जलप्लुतौ ॥ ४५ ॥ संरोधाभारिणो मोक्षादपि ते क्रोधकारणं ॥ अस्त्यात्मरतनपालैः । स्त्रीनिश्च श्रितसनिधिः ॥ ४६॥ ॥ श्रत्वा तत्कुपितो मंक्षु । राक्षसांस्तऊयाय सः ॥ प्रजिघाय द्रुतास्तेना-जग्मुस्ते चोपरावणं ॥ ॥४७॥ रावणोऽपि स्वयं गत्वा । सहस्रांशुं बलेन सः॥ जित्वानयामास निज-शिबिरे तुमुलोधुरे || ४ ॥ यावद् हृष्टः सन्नायां स । निषमस्तावदंबरात् ॥ तत्रायातो मुनिः कश्चिज्ञवणेन च पूजितः ॥धए ॥ मत्सूनुरयमित्युक्ते । मुनिना शतबाहुना ॥ तं मुमोच दशा- ॥६॥ स्यः श्राक् । जग्राह च स तु व्रतं ॥ ५॥
ततो नारदवाक्येन । मरुत्तनृपतेः क्रतुं ॥ हिंसामयं दयाशीलो । दशकंगे न्यवारयत
ARCH
For Private And Personal use only