________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥५॥
www.kobatirth.org
नं । वाली किंचिदपी यत् ॥ ३० ॥ रावणः संकुचात्रो । वम ुधिरपंकिलः ॥ तदैव दीनवदिवं । रावयन् विरराम सः ॥ ३१ ॥ तस्य चारटनं दीनं । श्रुत्वा वाली कृपापरः । विररामाशु मत्कर्म | शिक्षामात्रं न तु क्रुधा ॥ ३२ ॥ निःसृत्य दशकंठोऽपि । कमयित्वा च वालिनं || जरतेशकृते चैत्ये | जगाम जिनमर्चितुं ॥ ३३ ॥ सांतःपुरो जिनं जक्त्या । पूजयामास सोऽष्टधा ॥ समाकृष्य स्नसातंत्री-र्भुजवीणामवादयत् ॥ ३४ ॥ घरइश्च तदायात -स्तनत्याहृष्टमानसः ॥ श्रकुशान् गृसंतं तं । व्याजहार वरं वृणु ॥ ३५ ॥ श्रईत्सु नक्तिरेवास्तु | ममेत्युक्ते स रक्षसे ॥ अमोघविजयां शक्तिं । दत्वा विद्याश्व निर्ययौ || ३६ || तीर्थनाथानमस्कृत्य । नित्यालोकपुरे गतः ॥ व्युह्य रत्नावली लंका - माजगाम च रावणः ॥ ३७ ॥ आसाद्य केवलं वाली । घातिकर्मक्षयादथ || सुरासुरैः कृतोपास्तिः । पदमव्ययमासदत् ॥ ॥ ३८ ॥ विद्यानृज्ज्वलनशिख-सुतां ताराभिधां वरां ॥ साहसगत्यर्थ्यमानां । सुग्रीवः परिणीतवान् ॥ ३९ ॥ तारायां रममाणस्य । सुग्रीवस्य बभूवतुः ॥ द्वावंगदजयानंदा - निधानौ तनयौ वरौ ॥ ४० ॥ स साहसगतिस्तारा - वंचितो हिमवगिरौ । गत्वा साधयितुं विद्याः ।
१४
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥५५॥