________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
॥५०॥
हैतं परं कंचि-दनमंतं च वालिनं ॥ श्रुत्वा महता सैन्येन । दशास्योऽप्यन्यषेणयत् ॥ २०॥ यध्ध्वास्त्रैर्बहनिर्वाली। प्रतिप्य करकोटरे ॥ सचंहासंलंकेशं । बभ्राम चतरार्णवीं ॥ मुक्त्वा च रावणं सद्यो । वाली वैराग्यमालितः ॥ स्वराज्ये न्यस्य सुग्रीवं । प्रव्रज्यामाददे स्वयं ॥ २२ ॥ सुग्रीवो दशकंगय । श्रीप्रनां प्रददौ तदा ॥ चंमि वालिपुत्रं । यौवराज्ये न्यवेशयत् ॥ २३ ॥ वैताढ्याझै रत्नवती-मुझोढुं चलितस्य खे ॥ चस्खले रावणस्याष्टा-पदोज़ यानमन्यदा ॥ २४ ॥ यानस्खलनहेतुं स । मार्गयस्तत्र वालिनं ॥ प्रतिमास्यं स्तंनमिव । निश्चलं पश्यतिस्म च ॥ २५ ॥ अद्याप्यसौ मयि क्रोधी । दन्नन व्रतवेषनृत् ॥ सशैलमेनं तदहो । केप्स्यामि लवणांबुधौ ॥ २६ ॥
इत्युक्त्वा रावणः पृथ्वीं । विदार्याधो गिरेरथ ॥ प्रविश्यास्मरदस्मेर-स्मयो विद्याः सहस्रशः ॥ २७ ॥ त्रुटत्रुटग्रावसंधिं । कलनलिति सागरं ॥ नन्नांतनूतसंन्नार-मुद्दधार स प- वतं ॥ २० ॥ श्राः कथं मयि मात्सर्या-दयं तीविनाशकृत् ।। निःसंगोऽप्यस्य शिकायै । दयामि बलं मनाक् ॥ शए । ध्यात्वेति वामचरणां-गुष्टाग्रेण मुनीश्वरः ॥ अष्टापदार्मू
४॥
For Private And Personal use only