________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sh katassagens Gyanmande
मादा
शत्रुजय मात् ॥ ए॥
इतो वैश्रवणं जित्वा । विद्यान्नबक्रसेवकं ॥ दशास्यः स्वपुरी लंकां । पुष्पकेन समा॥५३॥ सदत् ॥ ॥ १० ॥ शकनृत्यं यमं जित्वा । क्त्वा च नरकानसौ ।। आदित्यरजसेऽदत्त । कि
किंधां सुहृदे पुरीं ॥ ११ ॥ नवमृतपुरं कृत्वा । स शहरजसे ददौ ।आदित्यरजसश्वासी-- ली नाम सुतो बली ॥ १२ ॥ सुग्रीव इति चान्योऽनू-हीक्रमी तनयोऽनूतः ॥ कन्या कनीयसी तस्य । श्रीप्रनेति च नामतः ॥ १३ ॥ अनूतामृतरजसो-ऽप्युत्नौ भुवनविश्रुतौ ॥ कांतायां हरिकांतायां । नलनीलानिधौ सुतौ ॥ १४ ॥ अथादित्यरजाः कृत्वा । राज्येशं वालिनं सुतं ।। युवराजं च सुग्रीवं । स्वयं तु जगृहे व्रतं ॥ १५॥ अथ सूर्पणखां हत्वा । जित्वा
चंक्षेदरं नृपं ॥ आदित्यरजसः सूनुं । श्वभ्रलंकां खरोऽग्रहीत् ॥ १६ ॥ गतक्रोधो दशग्रीवो। २४ मंदोदर्युक्तितः खरं ॥ सदूषणं तत्र राज्ये । न्यधाद्यामिपतिं स्वयं ॥ १७ ॥ मृते चंदरे ना-
र्या-ऽनुराधेति स्थिता वने ॥ अजीजनहिराधाख्यं । नंदनं गुणन्नाजनं ॥ १७ ॥ श्रुत्वैकदाथ - बलिन । वालिनं वानरेश्वरं ॥ दशास्योऽसहमानः सन् । दूतेनाकारयद् जुतं ॥ १५ ॥ विना
॥३॥
For Private And Personal use only