SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय माहा ॥५०॥ यां । कपीन रहांसि च न्यघात् ॥ ए ॥ सुमालिनस्तिष्टतोऽनू-तत्र रत्नश्रवाः सुतः ॥ त- स्य साधित विद्यस्य । प्रियासीत्कैकसीति च ॥ २० ॥ शतयोजनविस्तारा । सप्तप्राकारवेष्टिता॥ अष्टधारशता लंका-पातालेति प्रकीर्तिता ॥ १॥ तयोः सूनुस्ततो हार-नवरत्नानुविबनात् ॥ सत्याख्याओं दशमुख | इत्यासीदतिधर्मदः ॥२॥ कुंजकर्णसूर्पणखे । बिनीषणमथापि सा ॥ कैकसी सुषुवेऽपत्या-न्येवं हि क्रमयोगतः ॥ ३ ॥ मातुर्मुखाद् विषयस्ते । श्रुत्वा तादृक् परानवं ॥ नीमारण्यं त्रयोऽप्यापु-विद्यासाधनहेतवे ॥ ३ ॥ विद्यासहस्रमतुलं। दशग्रीवस्य चालवत् ।। कुलकर्णस्य ताः पंच । चतस्रश्चापरस्य तु ॥४॥हेमवत्याः कुकिजातां । खचरेशमयात्मजां ॥ नपयेमे दशास्योऽय । नाम्ना मंदोदरीस्त्रियं ॥ ५ ॥ षट्सहस्राः खेचरे-सुताश्च दशकंधरः ॥ अन्याश्चोदवहत्प्राप्ताः । स्वयं तकुणरंजिताः ॥ ६॥ महोदरनृपस्याय । तमिन्मालां सुतां वरां ॥ नपायत कुलकर्ण-स्तमिन्मालामिवांबुदः ॥ ॥ वीरविद्यानृतः पुत्रीं । नामतः पंकजश्रियं ॥ पर्यणैषीत सुहर्षेण । पित्रादेशाहिनीषणः ॥ ॥ ॥ अथ शक्रजितं मेघ-वतं च तनयावुनौ ॥ अजीजनच्छुन्ने लग्ने । राशी मंदोदरी क्र २॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy