SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Acharya Shin Kansaganan Gyanmandir Sh Maha Jain Aradhana Kendra शत्रंजय ॥५०॥ ॥ मुनिसुव्रततीर्थेऽजूदू । घनोदधिरयो नृपः ॥ जय ॥ लंकापुर्यामपि तदा । तमित्केशोऽजव- माहाण नृपः ॥ स्नेहस्तयोरपि तदा । पूर्वववृते घनः ॥ ए ॥ किष्किंधायां घनोदधि-सूनुः किष्किधिरित्यनूत् ॥ संकायां च तमित्केशात्। सुकेशाख्यश्च नूपतिः ॥ १ ॥ विद्याधराधिनाथेना-शनिवेगेन निर्जितौ ॥ पाताललंकां ययतु-लैका किष्किंधनायकौ ॥ ए२ ॥ तत्र पाताललंकायां । सुकेशस्यापि सूनवः ॥ इंशण्यामनवन्माली । सुमाली माल्यवानपि ॥ ए३ ॥ श्रीमालायां तु किष्किंधे-झै बनूवतुरात्मजौ ॥ नाम्नादित्यरजा शक-रजाश्चेति महाभुजौर ॥ ए ॥ नित्याईद्यात्रया मेरो-निवृत्तो मधुपर्वते ॥ निधाय किष्किंधपुरं । तस्थौ किष्किंधपार्थिवः॥ एए॥ सुकेशस्य सुताः क्रुझ । लंकायामेत्य ते त्रयः ॥ निर्घातमशनिवेग-नृत्यं जघ्नुः स्ववैरतः ॥ ६ ॥ माली तत्रानवज्ञजा । किष्किंधायां तु नूपतिः ॥ बन्नूव चादित्यरजाः। स्नेह ॥१॥ आसीनयोरपि || ए ॥ सहस्रारनृपस्याथा-शनिवेगांगजन्मनः॥ नार्यायां चित्रसुंदर्या-मिइनामासुतोऽनवत् ।। ए ॥ ३६ः स इंश्वल्लोक-पालानस्थापयनिजान् ॥ पुनः पाताललंका For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy