________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा०
।।५१५॥
यतेनोधि-वर्मणा सह्यते शिख। ॥ पंचाननमुखे हस्तः । सुकरो पुष्कर त्वदः ॥ ३५॥ किं- त्वसौ लक्ष्मणवेमां । श्रुत्वा संकेततो व्रजेत् ॥ सुखेन दर्यास्त्वं सीतां । तां करोमीति त्वत्कृते ॥ ४० ॥ एवं कुर्विति सा श्रुत्वा । सादालक्ष्मणशब्दवत् ।। सिंहनादं व्यधाशमोऽप्यन्वधावत् प्रियोक्तितः॥५॥ अत्रांतरेबरोनीर्ण-श्चौराचीर्णपयोऽधमः॥ जहार रावणः सीतां । विन्यती तनिरीक्षणात् ॥ ४५ ॥ हा तात कांत हा भ्रात-ही देवर सुदारुणात् ॥ अस्मान्मां रद रहति । सा चक्रंद मुहुर्मुहुः ॥ ३ ॥ सीतावचो निशम्येति । जटायुर्जातमत्सरः॥ आश्वास्य तां दशास्यास्यं । नखैरत्रोटयटन् ।। ४४ ॥ क्रुइस्ततो दशग्रीवः । खामाकृष्य तं न्यदत् ॥ सीता विशेषतो नीता-स्मरनामंगलं ततः ॥॥ दानामंमल इत्याशु | श्रुत्वा नामंमलानुगः ॥ विद्याधरो रत्नजटी। ज्ञात्वा सीतामधावत ॥ ४६॥ तमाक्षिपंतं लंकेशो । दृष्ट्वा पृष्टानुधाविनं ।। तद्यिां निजविद्यानि-हत्वा नूमावपायत् ॥ ७ ॥ अविघ्नयानो लंकेशो-ऽनियंती तत्कलत्रतां ॥ अमुचद्देवरमणो-द्याने तां खेचरीवृतां ॥४॥
श्तश्च लक्ष्मणो रामं । दृष्ट्वा मुक्त्वा रिपून जगौ ॥ आर्यामेकाकिनी मुक्त्वा । किमार्य
RS
१५॥
For Private And Personal use only