SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शत्रंजय भाहा ॥ ६॥ ध्रु । तमझात्वापि सातुरा ॥ माननंगन्नयात्कंठे । सुमित्रा पाशमविपत् ॥ ३५ ॥ संन्नावि- ता न प्रथम-मर्दत्स्नात्रांनसेत्यहं ॥ सुमित्रां कुपितां मत्वा-नुनयाय नृपो ययौ ॥ ३३ ॥ ता न प्रश्रम-मर्दत्स्नात्रांनसेल तयावस्थां च तां वीक्ष्य । चमे किं कुरुषे ह्यदः ॥ वदनिति नृपः पाशं। चिदांके च तां न्यधात् ॥ ३७ ॥ तदा कंचुकिनं प्राप्त । स्नात्रांनःसहितं नृपः॥ जगौ कि मंदमायासीत् । सोऽव्याख्यानावतः॥ ३ ॥ लालाजालकरालास्यं । पलितं मंदगामिनं ॥ कंपमानं स तं दृष्ट्वा । मनस्येवं व्यचिंतयत् ॥ ३५ ॥ पतगृहमिवासाध्य-मर्धोन्मूलितवृतवत् ॥ स्थिरीकर्तुं नशक्तोऽत्र । कोऽपीकं कलेवरं ॥ ४० ॥ ममापि यावदस्त्येत-चरीरं न जराहतं ॥ ताव* दात्मार्थमाधातुं । यतिष्ये किं सुखैः परैः ॥ १ ॥ चिंतयित्वेति नूपालः। पुनरास्थानमेत्य च ॥ कियत्कालमतिक्रम्या-न्यदा नंतु मुनि ययौ ॥ ४२ ॥ यावन्नत्वा मुनि राजा। निषसाद तदग्रतः ॥ तावनामंगलोऽप्यागा-हिद्यान्ननत्र संत्रमन् ॥ ४३ ॥ मुनिनिनिधिर्धर्मं । सर्वशर्मनिबंधनं ॥ शशंस पुमरीकस्य । माहाम्यमपि निर्मलं ॥ ४ ॥ नामंगलो मुनेः श्रुत्वा । सीतायां युग्मजाततां ॥ निजस्येत्यान ॥धए॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy