________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
भाहा
॥
६॥
ध्रु । तमझात्वापि सातुरा ॥ माननंगन्नयात्कंठे । सुमित्रा पाशमविपत् ॥ ३५ ॥ संन्नावि- ता न प्रथम-मर्दत्स्नात्रांनसेत्यहं ॥ सुमित्रां कुपितां मत्वा-नुनयाय नृपो ययौ ॥ ३३ ॥ ता न प्रश्रम-मर्दत्स्नात्रांनसेल तयावस्थां च तां वीक्ष्य । चमे किं कुरुषे ह्यदः ॥ वदनिति नृपः पाशं। चिदांके च तां न्यधात् ॥ ३७ ॥ तदा कंचुकिनं प्राप्त । स्नात्रांनःसहितं नृपः॥ जगौ कि मंदमायासीत् । सोऽव्याख्यानावतः॥ ३ ॥ लालाजालकरालास्यं । पलितं मंदगामिनं ॥ कंपमानं स तं दृष्ट्वा । मनस्येवं व्यचिंतयत् ॥ ३५ ॥ पतगृहमिवासाध्य-मर्धोन्मूलितवृतवत् ॥ स्थिरीकर्तुं
नशक्तोऽत्र । कोऽपीकं कलेवरं ॥ ४० ॥ ममापि यावदस्त्येत-चरीरं न जराहतं ॥ ताव* दात्मार्थमाधातुं । यतिष्ये किं सुखैः परैः ॥ १ ॥
चिंतयित्वेति नूपालः। पुनरास्थानमेत्य च ॥ कियत्कालमतिक्रम्या-न्यदा नंतु मुनि ययौ ॥ ४२ ॥ यावन्नत्वा मुनि राजा। निषसाद तदग्रतः ॥ तावनामंगलोऽप्यागा-हिद्यान्ननत्र संत्रमन् ॥ ४३ ॥ मुनिनिनिधिर्धर्मं । सर्वशर्मनिबंधनं ॥ शशंस पुमरीकस्य । माहाम्यमपि निर्मलं ॥ ४ ॥ नामंगलो मुनेः श्रुत्वा । सीतायां युग्मजाततां ॥ निजस्येत्यान
॥धए॥
For Private And Personal use only