________________
Acharya Shri Kallassagar
www.kobatirtm.org
San Mahavir Jain Aradhana Kendre
Gyanmandir
शत्रंजय
माहाण
ए
यथास्थानस्थितैर्नृपैः । सुदिनेऽथ दिनोदये ॥ सुवेषा सुविमानेन । सीता मंझपमाविशत् ॥
॥ २५ ॥ अथ नूपकुमारास्ते । खेचराश्च बलोहताः ॥ असमर्था धनुदि-ऽप्यस्थुय॑ग्वद-नांबुजाः ॥ २६ ॥
इतश्च लीलया रामो | मंचादुत्तीर्य पाणिना ।। धनुर्जग्राह चक्रे चा-धिज्यं निष्टरनिःस्वनं ॥ २७ ॥ पुष्पवर्षेः समं तस्य । कंठे चिकेप जानकी ॥ वरमालां जनैश्चक्रे । हर्षात्कोलाहलो महान् ॥ २७ ॥ अनामयलक्ष्मणोऽपि । हितीयं धनुरुच्चकैः । अष्टादश निजाः कन्या । ददुस्तस्मै च खेचराः ॥ ए ॥ विवाहः सुदिने राम-सीतयोरप्यथान्नवत् ॥ नपयेमे च नरतो । नशं कनकनूपजां ॥ ३० ॥ चतुर्तिस्तनयैः साई । ययौ दशरथो निजां ॥ पुरीमन्ये च जनका-नुमताः प्रकृतोत्सवं ॥ ३१ ॥ तैः समं तनयैरुग्र-विक्रमः सागरांबरां ॥ रा
मादिन्निर्दशरथः। शशासानन्यशासनः ॥ ३२ ॥ अपरेद्युजिनस्नात्र-पयो दशरथो नृपः॥ - सुमित्रायै कंचुकिना । महिष्यै प्रजिघाय सः॥ ३३ ॥ अन्यासामपि राझीनां । दासीनिः
प्राहिणोन्मुदा ॥ तास्तारुण्याद्ययुः शीघ्रं । तच्च तानिश्च वंदितं ॥ ३४ ॥ वृहत्वान्नागतं शी
॥
For Private And Personal use only