________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४४ ॥
www.kobatirth.org
गू निरवालयन् ॥ १३ ॥ नारदर्षिस्ततः कुछ - स्तद्रूपं सत्पटेऽलिखत् ॥ दर्शयचंगतिसुतनामंगलाय च ॥ १४ ॥ सोऽप्यजानन्निजां सीतां । स्वसारं कामविह्वलः ॥ तस्यावुनिचित्तः सन् । मीनवत्स्तोकवारिणि ॥ १५ ॥ प्रय चंगतित्वा । सुतेोगनिबंधनं ॥ सीतां चपलगतिना । जहार जनकं डुतं ॥ १६ ॥ प्रीत्याथ तं चंगति-रुक्त्वा सीतामयाचत । सोऽप्याह रामाय मया । सा दाशरथये ददे ॥ १७ ॥ ततखं गतिः प्रोचे । मया त्वं स्नेहवृ६ ॥ श्रानीय याचितः कन्यां । कमस्तां हर्तुमप्यहं ॥ १८ ॥ वज्रावर्त्तार्णवावर्ते । धनुषी देवताये ॥ तथापि रामो मत्सूनु- र्वारोप्य परिशेष्यति ॥ १९ ॥ अंगीकृत्येति जनको - ऽप्यन्येत्य च पुरी निजां ॥ श्रमुचधनुषी तत्र । कारयित्वा च रूपं ॥ २० ॥ प्रत्येकाकारणैः प्रौढ- हर्षाददमहं पुरा || गमिष्यामीति तत्रैयु - नूचराः खेचरा अपि ॥ २१ ॥ जामंगलयुतस्तत्रा - गमञ्चंग तिर्नृपः ॥ विद्याधरास्तथान्येऽपि । समंतात्समुपागमन् ॥ २२ ॥ चतुर्निरावृतः पुत्रै - रामादिनिरुदारमुत् ॥ तत्राययौ दशरथो । राजाप्यन्यैर्नृपैः समं ॥ २३ ॥ यथावर्जनया सर्वे । नूभुजो जनकेन ते ॥ मानितास्तु विशेषेण । रामादीनां गुरुर्नृपः ॥ २४ ॥
1
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा
॥ ४४॥