________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४५३॥
www.kobatirth.org
वनेऽमंद मुमोच सः ॥ २ ॥ रथनूपुरपूः स्वामी । ततश्चं गतिः खगः ॥ तमासाद्य पुष्पवत्याः स्वपतन्याश्चार्पयन्मुदा ॥ ३ ॥ श्रचैव तनयो जातो । घोषणा मित्यसावपि ॥ जाममलत्वान्नामास्य । जामंडल इति व्यधात् ॥ ४ ॥ लाब्यमानो नृशं चंद गतिना तत्र सोऽर्नकः ॥ पुपवत्या च संप्राप । क्रमाद्वृद्धिं सुरडुवत् ॥ ५ ॥ इतश्च जनकः पुत्र- मपश्यन् सर्वतोऽपि हि ॥ क्रमाद्विशोकः सीताख्यां । सुतायाः प्रददावपि || ६ || संपूर्णयौवनां दृष्ट्वा । वराही तां सुतां नृपः ॥ नामऊहचिंताब्धौ । स्वयंवरणवेमया ॥ ७ ॥ इतश्व मातरंगाद्या । म्लेखा दैत्या इव क्रुधा || जनकमामुपाद्यैषु - धर्मस्थान जनार्दनाः ॥ ८ ॥ तं वृत्तांतं दशरथा-पाख्यदूदूतैः स सौहृदात् ॥ रामो युयुत्सुं पितरं । निषिध्यागात्स्वयं रथे ॥ ए ॥ रामे रणप्रणयिनि । प्रणेत्सुः परपार्थिवाः ॥ तरणेः किरणे स्थातुं । नालं तिमिरसंचयाः ||१०|| हृष्टस्ततः सजनको । रामं स्वपुरमानयत् ॥ सीतां च स्वसुतां तस्मै । दातुमैहत् संमदात ॥ ११ ॥ इतस्तत्रागतं पिंग - केशं च बत्रिकाधरं । भीषणं नारदं प्रेक्ष्य । सीता जीतानशत्कलात् ॥ ॥ १२ ॥ ततस्तुमुलकारिएयो । दास्यस्तं कोपकश्मलाः ॥ धृत्वा कंठे शिखायां च । गृहाद्दा
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
॥४८५३ ॥