SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय | ॥ ४९२ ॥ www.kobatirth.org ते व्रतधरः स्वर्ग - मवापाजयभूपतिः ॥ १ ॥ तस्य ज्येष्टसुतोऽनंतरथोऽनूतनाक् परः ॥ पृथ्वीवो राजा । ततो दशरथोऽनवत् ॥ ५२ ॥ चतस्रो बल्लनास्तस्य । कौशल्या के - कयात्मजा ॥ सुमित्रा सुप्रजा चेति । मूर्त्तिमंत्य इव श्रियः || ३ || प्रन्येद्युर्गजसिंहेडु-सूसूचितं ॥ सू सूनुं कौशल्या । रामं पद्मं च नामतः ॥ ए४ ॥ स्वप्नैस्तथेनसिंदेंडु - वार्धिश्री वह्निनास्करैः । सुमित्रा लक्ष्मणं चाथा - सूत नारायणं च तं ॥ ए५॥ सुस्वप्नोपस्थितं शांत । जर केकयात्मजा । सुषुवे सुप्राप्युच्चैः । शत्रुघ्नं नाम नंदनं ॥ ए६ ॥ वि द्याविनयसंपन्नैश्चतुर्भिश्चतुराशयैः ॥ दानाद्यैर्धर्म इव । तै रैजे तनयैर्नृपः || एउ || मिश्रः स्नेहपरौ । पद्मनारायणौ तथा । अभूतामवियुक्तौ हि । शत्रुघ्ननरतौ मिश्रः ॥ ए८ ॥ इतश्च वासवकेतु - विपुलाकुक्षिजो नृपः ॥ हरिवंश्यो मिथिलायां । पुर्यासीज्जनका निधः || || तस्य जाया विदेदेति । सुस्वप्रमुदिता ततः ॥ प्रसूत पुत्र पुत्रं च । युगपद् द्यो - तितां || १०० ॥ सैाधर्मतः पिंगलाख्यो । देवः प्राग्जन्मवैरेतः ॥ तत्रैत्य तं युग्मजात-महरत्तनयं रयात् ||१|| पुनः संजातकारुण्यो । नूपणैः कुंरुलादिभिः ॥ तं नूषयित्वा वैताढ्ये । For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ४९२ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy