________________
Shun Mahavir Jain Aradhana Kendra
Acharya Shin
Gananda
माहाण
शत्रंजय मत्नां स । ददावस्मै च साशिर्ष ॥ ४५ ॥ नामंमलोपरोधेन । ततो दशरथो नृपः ॥ स्वज-
Yन्म सफलं कर्तुं । प्रतितीर्थमथाचलत् ॥ ४६ ॥ चतुर्निस्तनयैर्युक्तो । मंझलीकेन्यराणकैः ॥ ए यचन् पंचविधं दान-मर्जयत्सुकृतं नृपः ॥ ४ ॥ ततो देवालयन्यस्त-जिनपूजनतत्परः ॥
का स्थाने स्थाने पुरे चैत्य-मानमन् स ययौ पथि ॥ ४ ॥ क्रमायुजये शैले। स ननाम जिर नेश्वरान् ॥ तत्रोच्चैः कारयामास । प्रासादं च नराधिपः ॥ ४ ॥ तत्रान्यय॑ गुरून नक्क्या।
ददद्दान यथाविधि ॥ श्रीसंघसहितः शैला-नरेशोऽवततार च ॥५०॥ इतश्चंझनासाख्ये । पत्तने जानकी जिनं ॥ चंझन्नं नव चैत्ये-ऽस्थापयत्कारिते स्ययं ॥५१॥ तं प्रतिष्टाप्य चानर्च । गुरूंश्च प्रत्यलानयत् ॥ सतीशतस्तुता सीता-व्यधात्तीर्ये प्रत्नावनां ॥ ५५॥ ततो रै
वतके शैले । नेमिमानर्च नूपतिः ॥ दत्वा दानं सुपात्राय । तीर्थोबारमचीकरत् ॥ ५३ ॥ र वीक्ष्याश्रो बरटं शैलं । कैकेयी तत्र सोत्सुका ॥ जगाम पत्यनुमता। साई रामादिसूनुनिः
॥ ५५ ॥ तत्रासौ नेमिनश्चैत्ये । कारिते बरटेन सा ॥ महोत्सवं व्यधानतया । ददौ दानं तयार्थिषु ॥ ५५ ॥ तदेव जर्जर किंचि-चैत्यमालोक्य सार्तिता ॥ सङ्गीचकार कैकेयी । नेमि
॥
For Private And Personal use only