________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८७ ॥
www.kobatirth.org
I
प्रजावयुक् ॥ वर्षलक्षं कुबेरेण । ततो वर्षशतानि षट् ॥ ३७ ॥ वरुणेन तमभ्यर्च्य | जगुहे सा ततोऽनुता ॥ पूजिता वर्षलकाणि । सप्त सनक्तिशालिना ॥ ३८ ॥ अधुनाजय भूपाल - जाग्येने मिहागता || धृत्यैनां ततस्तस्मै । प्रयवेक्ष्वाकुजन्मने ॥ ३५ ॥ स जित्वा सांप्रतं सर्वा । दिशः प्राप्तोऽस्ति पत्तनं ॥ द्वीपाख्य मेनां तत्तस्मै । देया विस्मेरसंपदे ॥ ४० ॥ तस्यालोकयतश्चैनां । यास्यति विलयं रुजः ॥ समं दुःकर्मणा शीघ्रं । तथान्येषामपि स्फुटं ॥४१॥ प्रतिमायास्तथैतस्याः । पार्श्वगादं प्रजाविनी । नाम्ना पद्मावती देवी । सर्वमेतछ्यधां ननु ॥ ॥४२॥ इत्याकाशगिरं श्रुत्वा । रत्नसारो धियां निधिः ॥ सयश्विक्षेप वात-र्नाविकान् प्रतिमाकृते ॥ ४३ ॥ सहसा संपुटं धृत्वा । ते पोतांतरुपागमन् ॥ जीववधर्ममासाद्य । त्रिदिवांतः समाधिना ॥ ४४ ॥ तदैव मेघपटलं । दृष्टनष्टमिवाभवत् । हरिशरागवदुष्ट - मैत्रीवत् पद्मवित् ॥ ४५ ॥ तदैव पवनः प्राणि- प्रीणनादपुषत्परां । प्रसत्तिं चित्तवचिंता - पटलप्रaraणात् ॥ ४६ ॥ गंजीरोऽपि पयोराशिः । प्रसादमगमत्तदा || जिनागमोंतर्निबिमो । वहिर्मुदुरिव स्फुटं ॥ ४७ ॥ ततो वायुवशात्पोतो | दीपाख्यं पुरमाप्तवान् ॥ गत्वा वेगान्नर
I
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ ४८ ॥