________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४८६ ॥
www.kobatirth.org
नेषु शैलेषु । जीविताशा स्थिते जने || वायुरनिकुकुपूवक्ता - नाविकायुईरो ववैौ ॥ २६ ॥ तदैवांबुदवृंदेन | चरता सर्वदिङ्मुखं || योगिकं व विदवे | पुटालियुतमंबरं ॥ २७ ॥ नल्ललासांबुधिः काम - मूर्मिनिः स्वकरैरिव । श्रशिश्लिषुरिव प्राप्त - मंबुदं स्ववनीपकं ॥ २८ ॥ वात्यावर्त्तमत्पोत-हृतजीवितकल्पनः ॥ दध्यौ पोतपतिः कष्ट - मुदतिष्ठदिदं मम ॥ २५ ॥ मयैते वित्तलोजेन । चित्तलोलत्वधारिणः । प्रतार्य पाथसां मध्ये | निर्बुद्धित्वान्निवेशिताः ॥ ॥ ३० ॥ योऽयं जीवनदो मेघः । स मेऽवनरनारितः ॥ श्रासीजीवनहृद्दासी-नूतः पवननूपतेः || ३१ || ललकंडुकवत्पोतः । प्रहतः परितोऽधुना ॥ कल्लोलयष्टिभिः कामं । चलाचल हाजवत् || ३२ ॥ यावन्न शीर्यते पोतो । न यावजनसंक्षयः ॥ तावत्स्वयं निमज्ज्याब्धौ । दिपामि निजजीवितं ॥ ३३ || चिंतयित्वेति स यदा । पोतप्रांतमुपाविशत् ॥ तावच्योमन्यलक्ष्यानू - नारती श्रवणप्रिया ॥ ३४ ॥ साहसं मास्म कुर्वीयाः । समुपतनात् श्रुणु ॥ लंनितोऽसि मयैवैना - मीदृशीं त्वं दशामिह || ३५ ॥ अत्र पाधोनिधेरंतः । कल्पद्रुफलकावृता ॥ जाविनो जिननाथस्य । पार्श्वस्यार्चास्ति निर्मला || ३६ || धरनार्चिता पूर्वं । प्रतिमा सा
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
॥ ४८६ ॥