________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
४८५।।
www.kobatirth.org
धुरि-रथोऽयै रथस्ततः ।। आदित्यरथमांधातृ - वीरसेनास्ततः क्रमात् ॥ १५ ॥ प्रतिमन्युर्नृपस्तस्मात् । पद्मबंधुर्नृपस्ततः ॥ रविमन्युस्ततो राजा । वसंततिलकस्ततः ॥ १६ ॥ कुबेरदत्तोऽय कुंथु - शरनदिरदाः क्रमात् ॥ ततश्च सिंहदशनो । हिरण्यकशिपुस्ततः ॥ १७ ॥ पुंजस्थलः ककुस्थोऽr | रघुरेवं नृपेषु तु ॥ केषुचिन्मोक्षमाप्तेषु । स्वर्गमाप्तेषु केषुचित् ॥ ॥ १८ ॥ ततोऽनरण्यो नृपतिः । साकेते पत्तनेऽभवत् ॥ विख्यातो यो जनेऽजोऽपि । तेजोगोपितशत्रवः || १२ || स दिशः सकला जिष्णु-र्जयन प्राग्भवकर्मणा । सप्तोत्तरशतेना
| व्याधिनिः परिपीड्यते ॥ २० ॥ स रोगार्त्तिपरिक्लिष्टोऽप्यंतः पौरुषयुग् नृपः ॥ साधयामास दुःसाध्यान् । धरानाथान् परःशतान् ॥ २१ ॥ श्राक्रामन्निति नूपालान् । बलात्सौराष्ट्रमंमलं ॥ क्रमात्प्रापदखंमा - स्त्रिखंमाव निर्ममनं ॥ २२ ॥ नत्वा शत्रुंजये तीर्थे । जिनमत्यर्थवासनः ॥ अलंचकार संसार - शृंगारो छीपपत्तनं ॥ २३ ॥ इतश्च रत्नसाराख्यः । सांयात्रिक शिरोमणिः ॥ वस्तुनिः पोतमापूर्या - विशापिराचटात् ॥ २४ ॥ शुनानिलवशात् स्वैरं । चरंती नौः पयोनिधिं ॥ श्रतिक्रम्य घनं पार - सीमानमनयनान् ॥ २५ ॥ दृश्यमा
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण
॥ ४८५॥