________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माटा
नंजय । श्चैको-जयपालमवईयत् ॥ ४० ॥ सोऽपि श्रीपार्श्वमायातं । श्रुत्वोत्फुल्लविलोचनः ।। अधि-
J रुह्य तुरंगं शक् । सम्मुखं समुपाययौ ॥ भए ॥ ततः कृतोत्सवं बेमा-मध्यानं संपुटं ज। नाः॥ आजहुर्नुपपद्म-विकाशन विनाकरं ॥ ५० ॥ वाद्यमानेषु वाद्येषु । हर्षान्नृत्यत्सु के
पुचित् ॥ पठत्सु नहलोकेषु । दीयमाने महाधने ॥ ५१ ॥ नत्सृतध्वजमुजंधि-कर्पूरागुरुधूपनैः ॥ तं संपुटं महीना । पुरं प्रावेशयनिजं ॥ ५५ ॥ ९ ॥ तत्र सिंहासने रम्ये । विन्यस्य नृपतिः स्वयं ॥ तं संपुटं समन्यय॑ । नक्त्या शगुदघाटयत् ॥ ५३॥ फणीशफणरत्नांशु-निरस्ततमसां नरं ॥ त्रत्रयेण संशोनि-शोष पद्मासनस्थितं ॥५४ा पार्श्वयोश्चामरग्राहि-प्रतिमामानदोईयं ॥ धरणेइधृतोत्तान-सिंहासननिषेषुषं ॥ ५५ ॥ नखांशुनिचयप्रात-प्रन्नाप्रौढनवग्रहं ॥ कृत्रिमाकृत्रिमारिष्ट-निपिष्टनपटीयसं ॥५६॥ श्रीवत्सलांबितोरकं । प्रनावप्रथिमावृतं ॥ सर्वान्तरणसंन्नार-शृंगारितसुविग्रहं ॥ ५ ॥ कल्पकुसुमामोद-वासि- ताशेषविष्टपं ॥ ददर्श देवं श्रीपाच । मध्ये मध्यमलोकपः ॥ ५ ॥ ॥ पंचांगस्पृष्टनूपीठ-प्रमोदन्नरत्नावितः॥ ननाम देवं नृपतिः। प्राप्यं सुकृतसंचयैः ॥ एए । तदानंदसुधा
॥
॥
For Private And Personal use only