________________
Shin Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Ganandi
Je
शत्रजयरकृत्ती । जातोऽस्मिन्निति तं मुदा ॥ स्तुवन्नवाईयप्यैः । पुष्पवर्षैः समं हरिः ॥॥ पु- माहाण
10 मरीकाचलशृंग-प्वशेषेषु स पूर्ववत् ॥ प्रासादान रचयामास । कांश्चित्सजानवान् परान् ॥ ॥॥ ॥ ए॥ ततश्चमन्नासाख्ये । क्षेत्रे सागरसन्निधौ ॥ चंझन्नस्य देवस्य । चके चाष्टाह्निकोत्स
वं ॥१०॥ ततोऽपि रैवतं -मुन्मीलसंपदालयं ॥ आरुरोह विशामीशः। समं संघज। नैर्धनैः ॥ ११ ॥ कृतपंचशरोन्मार्थ । नेमिनाथ जिनेश्वरं ॥ नाविनं नुतिन्निः संघ-सोका श्रानयन्मुदा ॥ १२ ॥ तत्रापि सर्वशृंगेषु । जीर्णोशरमचीकरत् ॥ शिल्पिन्निनूतनान कांश्चित् । प्रासादांश्च धराधवः ॥ १३ ॥ कृत्वे तीर्थनानं तं । प्रदक्षिणमिलापतिः ॥ नंदिवईनशैलाग्र-मारोहत्संघसंयुतः॥१०॥ तत्राप्य मन्नदानं । संघपूजादिकं नृपः ॥ जीर्णोद्धारं च
विधिव-निरमापयदंजसा ॥ १५ ॥ सम्मेतादिषु शृंगेषु । यात्रामासूच्य नक्तितः॥ हस्तिना-2 - गपुरं प्राप । सत्सवमिलापतिः ॥ १६ ॥ राज्यव्यापारमखिलं । पुनश्चक्रधरो नृपः ॥ स्कंधे ॥१॥ बन्नार जरत-त्रिखमाखंमलो बली ॥१७॥
इतश्च नगवान्नम्र-शचीकम्रार्चितक्रमः ॥ श्रीशांतिनाथः सम्मेत-शिखरं मुनियुग य
For Private And Personal use only