SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra Acharya Shin Ka Ganandi Je शत्रजयरकृत्ती । जातोऽस्मिन्निति तं मुदा ॥ स्तुवन्नवाईयप्यैः । पुष्पवर्षैः समं हरिः ॥॥ पु- माहाण 10 मरीकाचलशृंग-प्वशेषेषु स पूर्ववत् ॥ प्रासादान रचयामास । कांश्चित्सजानवान् परान् ॥ ॥॥ ॥ ए॥ ततश्चमन्नासाख्ये । क्षेत्रे सागरसन्निधौ ॥ चंझन्नस्य देवस्य । चके चाष्टाह्निकोत्स वं ॥१०॥ ततोऽपि रैवतं -मुन्मीलसंपदालयं ॥ आरुरोह विशामीशः। समं संघज। नैर्धनैः ॥ ११ ॥ कृतपंचशरोन्मार्थ । नेमिनाथ जिनेश्वरं ॥ नाविनं नुतिन्निः संघ-सोका श्रानयन्मुदा ॥ १२ ॥ तत्रापि सर्वशृंगेषु । जीर्णोशरमचीकरत् ॥ शिल्पिन्निनूतनान कांश्चित् । प्रासादांश्च धराधवः ॥ १३ ॥ कृत्वे तीर्थनानं तं । प्रदक्षिणमिलापतिः ॥ नंदिवईनशैलाग्र-मारोहत्संघसंयुतः॥१०॥ तत्राप्य मन्नदानं । संघपूजादिकं नृपः ॥ जीर्णोद्धारं च विधिव-निरमापयदंजसा ॥ १५ ॥ सम्मेतादिषु शृंगेषु । यात्रामासूच्य नक्तितः॥ हस्तिना-2 - गपुरं प्राप । सत्सवमिलापतिः ॥ १६ ॥ राज्यव्यापारमखिलं । पुनश्चक्रधरो नृपः ॥ स्कंधे ॥१॥ बन्नार जरत-त्रिखमाखंमलो बली ॥१७॥ इतश्च नगवान्नम्र-शचीकम्रार्चितक्रमः ॥ श्रीशांतिनाथः सम्मेत-शिखरं मुनियुग य For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy