SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kallassagansar Gyanmandir शवजय मादा ॥ इतः सिंदसुरः सोऽय । प्रत्यकीय तत्पुरः ॥ नवाचाहं तव पितुः। प्रसादादीहगाई- कः ॥ ए॥ तिर्यग्नवमतिक्रम्य । यदनंतनवप्रदं ।। अनूवं त्रिदशः सोऽहं । तत्फलं जिनतीर्थयोः ॥ एज् ॥ शृंगे श्रीमरुदेवाख्ये । त्वपितुर्जगदी शितुः ॥ प्रासादोऽस्ति ततस्तत्र । गत्वा पूजय तं मुदा ॥ एए ॥ नृपस्तक्षक्यतः शांति-मानय॑ बहुन्नक्तितः॥ पूर्ववत्सकलं कत्यं । तत्रापि निरमापयत् ।। ७०० ॥ तपस्विनोऽपि ते तत्र । दृष्ट्वा श्रीवृषनं प्रभुं ।। कृतकत्यं मन्यमाना । जन्म स्वं मुदमादधुः॥१॥ नतरेण स्वर्गगिरि-मधोय स्थुस्तपस्विनस्तेऽपि । निर्देशात् केवलिप्रनोः॥॥ घातिकर्मक्षये तत्र । तेषां ज्ञानमजायत ॥ प्रत्याख्यानपराणां च । मुक्तिरप्यन्नवत्क्रमात् ॥३॥ यत्र ते तापसाः सिहाः शक्रनिर्मितसक्रियाः ।। नाम्ना तदादि समनूत् । स तापसगिरिवरः ॥ ४ ॥ ततश्चक्रधरस्तीर्थ । पश्यन्मुक्तिगृहोपमं । सानंदः पुरुहूतेना-वादि नादयता गिरिं ॥ ५ ॥ त्वत्पूर्वेषामिदं तीर्थ । कालयोगासिस्थुलं ॥ नर्तुमर्हसि प्राज्य-गुणोनरजिनांगज ॥ ६ ॥ जीगाँस्तानेव नून । प्रासादानकरोद् दृढान् ॥ आत्मनश्च पुनस्तस्मा-ऊर्जरं नवपंजरं ।। ७ ॥ त्वं जीणों ॥॥ For Private And Personal use only
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy