________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रंजय कणान्नारको मृतः ॥ ६ ॥ ज्ञात्वा जिनोक्तमेतानि । यो जहाति सुधीनरः ।। स भुक्त्वा-
नंतसौख्यानि । निःपापो याति निर्वृतिं ।। ७७ ॥ निशम्येति चक्रधरात् । सर्वे तेऽथ तपस्वि॥७ ॥ नः॥ संविज्ञाः प्रोचुरस्माकं । नव मार्गनिदर्शकः ॥॥ मिथ्यात्वन्नावतोऽस्मानि-रि
यान कालः स्वजन्म नः ॥ व्यकृितं महाराज । चिंतामणिरिवांधलैः ॥ नए ॥ जगौ नूपतिरप्येवं । खेदं मा कुरुतेति यत् ॥ भागवत मया साई । नतुं श्रीवृषन्नप्रभुं ॥ ए ॥ इत्यामंध्यातिमानेन । नृपस्तान् व्योमयानयुक् ॥ प्रतिसंघ जगामाय । जनदृग्दत्तकौतुकः॥॥ सवधूकं तमायांतं । दृष्ट्वा संघजना मुदा । तूर्याणि नादयामासुः । समं धवलगायनैः॥ए॥ तदागमात्तदा संधे । प्रमोदः कोऽप्यनूनवः ॥ यः परानंदसदृशी-नावमासादयत्कणात् ।।
॥ ३ ॥ ततस्तपस्विनस्तेऽपि । नृपदर्शितवम॑गाः॥ क्रमात्तत्रागमन राज-सन्मानादतिहर्षिमणः ॥ एव ॥ तीर्थपूजां संघपूजां । क्रमात्कृत्वा महीधवः ॥ आरुरोह पुंमरीक-गिरिं शक्रक
तोत्सवः ॥ ए५ ॥ विधिवत्तत्र पूजां चा-रात्रिकं दानमादरात् ॥ इंशेत्सवमुखं कृत्यं । चकार सकलं नृपः ॥ ६ ॥
॥
For Private And Personal use only