________________
S
haker
Acharya Sh Kalassagansen Gyanmandie
शत्रंजय
माझा 4
॥४
॥
नदयामो जटाधरः ॥ ७५ || नमस्यामो युगादीशं । वल्कलानि वसीमहि ॥ नजामहे ब- - ह्मचर्य । शयाना नूमिमंझले ॥ ७६ ॥ निशम्येति चक्रधरः। प्राह तान् वंचिता दहा ॥ यूयं धर्मेण मिथ्यात्व-मोहितास्तविपर्ययात् ॥ ७ ॥ निस्संगा ब्रह्मचर्यादि-तपोजपपरायणाः ॥ युगादिदेवशरणा-स्तदखाये कथं रताः॥ ७ ॥ गूढस्नसाश्विनरुहाः। समन्नंगाश्च पल्लवाः॥ मिथ्यादृशामविज्ञाता । अखाया हि प्रकीर्तिताः ॥ ७ ॥ तीक्ष्णसूचीमुखाक्रांते । नागेऽनताः शरीरिणः ॥ नुत्पद्यते हि लीयते । यत्र तेऽनंतकायिनः॥ ७० ॥ नदंबरवटप्लक-काकोउंबरशाखिनां ।। अश्वत्थ्यस्यापि फलं ना-श्रीयात्कृमिकुलाकुलं ॥ १॥ त्याज्या महाविकृतय-श्चतस्रोऽनंतदोषदाः ॥ मद्यं मांसं नवनीतं । मधूनि च नवंति ताः ॥ २॥ हिमं विषं च करकान् । सर्वमृच नवं फलं ॥ रजनीनोजनानंत-कायान् संधानकं तथा ॥ ३ ॥ . ताकाशातफलानि । तझ पुष्पितौदनं । बहुबीजामगोरस-संपृक्तं हिदलं त्यजेत् ॥ ४ ॥ ॥ ॥ हाविंशतिरत्नदयाणि । जिनरुक्तान्यमूनि यत् ॥ अत्यक्त्वा तत्कथं पूज्यो । नवनिः प्रथमो जिनः ॥५॥ जातिहीनत्वमझातृ-लावो रोगस्य संनवः ॥दरिश्त्वममीषां स्या
॥॥
For Private And Personal use only