________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय |
॥४८॥
www.kobatirth.org
यौ ॥ १८ ॥ कांधिं परिपूर्यायुः । समग्रं षोमशो जिनः । जग्राहानशनं सार्धं । मुनिनिर्नवद्भिः शतैः ॥ १७॥ राधकृष्ण त्रयोदश्या - मपरा जगद्विभुः ॥ तैः समं मुनिनिर्मुक्ति-मवाप क्रमयोगतः ॥ २० ॥ तत्र निर्वाणमहिमा । पूर्ववत्सकलैः सुरैः ॥ विदधे जिनचैत्यं च । तत्तुंगं मीमयं ॥ २१ ॥ निर्वाणं शांतिनाथस्य । श्रुत्वा चक्रधरो नृपः ॥ वैराग्याच्चारुचारित्र -मग्रहीकुरुसन्निधौ ॥ २२ ॥ दशवर्षसहस्राणि । खमधारासमं व्रतं ॥ प्रपाब्य केवलं प्राप । मुनिश्चक्रधरस्ततः ॥ २३ ॥ ज्ञानादित्यकरैः स विश्वमखिलं पश्यन् करस्थांगिवत् । torialeeकाननं च विकचं कुर्वन् समंतादपि । बाह्याभ्यंतरगं तमोऽपि सकलं निर्नाशयन् ध्यानतः । श्रीमांश्चक्रधरः शिवालयमगात् सम्मेतशैलस्थितः ॥ २४ ॥ ॥ इति दश ।।
इत्याचार्यश्रीधनेश्वरसूरिविरचिते महातीर्य श्री शत्रुंजयमाहात्म्ये अजितस्वामिश्री सगर श्रीशांति जिनचक्रधरादिमहापुरुषतीर्थो शरवर्णनो नामाष्टमः सर्गः समाप्तः ॥ *
For Private And Personal Use Only
।।
Acharya Shi Kailassagarsuri Gyanmandir
माहा०
॥ ४८२ ॥