________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।।४७५।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मचारुत्वं । फलपुष्पाण्यपाहरत् || सुधाकुंम मित्राच्यर्णे । पुरश्वालोकयत्सरः ॥ ४७ ॥ अतुवार्मिसंवर्मि- तांबुजप्रचलद्दलैः || शिलीमुखान् हिपद् दृष्ट्वा । सरः स खेचरं जगौ ॥ ॥ ४८ ॥ पालीताली डुमालीतल मिलितपश्रभ्रांत विश्रांतपांथ - वातप्रख्यातघर्मातपहरणचणः कंक श्री रित्रयाः ॥ हेलोन्मीलन्नवोना मलबहुललुलल्लोलकल्लोलमाला - लीलाखेलन्मरालीकुलकल विरुतैरुवणः पल्वलोऽयं ॥ ४७ ॥ इषल्लोलोर्भिपातप्रजवरवनवल्लास्यलीला निरु- रेककश्व की कलयति विरुतान्यावदन्नृत्तवृत्तं ॥ मंचरावप्रलुभ्यन्निजयुवतियुतश्चैष चक्रोऽपि वक्री - कृत्य ग्रीवां नवांजोरुह विशकवलानत्ति चात्यंतहृष्टः ॥ ५० ॥ नन्नांबुजजातगंधग रिमोन्नमुत्पट्पदः । सोऽयं स्वां सुदतीं मधूनि स विधौ संज्ञाजयंत्यंबुजात् ॥ यत्पीत्वा जलमेष सविहगश्चंचुं निजामुन्मुखां । धत्ते तऊलदं तमागत इतीवास्माइसत्याशयैः ॥
॥ ५१ ॥ तत्रैव मनो रंतुं । ममेति कलाप्रियः ॥ परितः पालिमेतस्य । पश्यामीह प्रद- ॥४७५॥
दि ॥ ५२ ॥
स इत्युक्त्वा समं तेन । चमंश्चक्रधरः सरः ॥ वृक्षशाखा तिरोभूत-मपश्यञ्चैत्यमग्रतः ॥
For Private And Personal Use Only
माहा०