SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ४७६ ॥ www.kobatirth.org ५३ ॥ तच्चैत्यांतर्मणीबिंब-मादिदेवस्य निर्मलं ॥ दृष्ट्वा स हृष्टः पूजायै । ययावंतः सनार्थकः ॥ ए४ ॥ जिनं पुष्पाकतस्तोत्रैः । पूजयित्वा समाधिभिः ॥ श्रालोकयामास शोनां । प्रासादस्य गरीयसी ॥ ५५ ॥ स बाह्ये यावदायाति । तावद्वातायनस्थितां ॥ विचित्ररूपां नारींव | वानरी ग् व्यलोकयत् ॥ ५६ ॥ सुंदरेयमितीवासौ । यावत्स्पृशति पाणिना ॥ नारी - नूतां दिव्यरूपां । तावत्तां वीक्ष्य सिस्मिये ॥ ५७ ॥ यावत्किंचिन्नृपो वक्ति । तावत्तत्परिचाRat || विद्याधरावुजावेत्य । मुदाजगदतुर्नृपं ॥ ५८ ॥ विस्मयं मा कृथा राज-नस्या रूपविपर्ययात् ॥ चित्रामस्मत्कथां श्रोतु मसीह निषीद जोः ॥ ५० ॥ इति श्रुत्वा निषोऽय | तस्मिन्नेको जगाविति ॥ वैताढ्यस्योत्तरश्रेण्यां । वसामो नृपते वयं ॥ ६० ॥ इयं महुहिता मूर्त्या | अंगाररसजीविनी ॥ श्रंगार सुंदरीनाम । क्रमाद्यौवनमासदत् ॥ ६१ ॥ अन्यदोद्यानमेदिन्यां । मधौ रंतुं सखीयुता ॥ जगामेयममेयश्री - वसंत श्री रिवांगिनी ॥ ६२ ॥ गृह्णती स्वेच्छयाप्यत्र । प्रसूनफलपल्लवान् ॥ ययौ वनांतरं तत्राप्यैबल्लातुं फलादिकं ॥ ६३ ॥ तघ्नाधीश्वरी चक्रेश्वरी नाम्नास्ति देवता ॥ तयेयं चपलत्वेन । शप्तेति जव वानर For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir मादा० ॥ ४५६ ॥
SR No.020707
Book TitleShatrunjay Mahatmya
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1908
Total Pages840
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy